________________
आगम
(०५)
प्रत
सूत्रांक
[86]
दीप
अनुक्रम [११८]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [२], वर्ग [−], अंतर्-शतक [-], उद्देशक [२], मूलं [९७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १
॥१२९॥
'कह णं भंते ! समुग्याए’त्यादि, तत्र 'हन हिंसागत्योः' इति वचनाद् हननानि - धाताः सम्-एकीभावे उत्-प्राबल्येन ततश्चैकीभावेन प्राबल्येन च घाताः समुद्घाताः अथ केन सहैकीभावः ?, उच्यते, यदाऽऽत्मा वेदनादिसमुद्घातगतो | भवति तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहैकीभावः, अथ प्राबल्येन घाताः कथम् ?, उच्यते यस्माद्वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः सह श्लिष्टान् शातयतीत्यर्थः, अतः प्राबल्येन घाता इति । 'सन्त समुग्धाय'त्ति वेदनासमुद्घातादयः एते च प्रज्ञापनायामिव द्रष्टव्याः, अत एवाह 'छाउमस्थिए 'त्यादि, 'छाउमत्थिय| समुग्धायवचं'ति 'कइ णं भंते ! छाउमत्थिया समुग्धाया पण्णत्ता' इत्यादिसूत्रवर्जितं 'समुग्धायपयंति प्रज्ञापनायाः | पत्रिंशत्तमपदं समुद्घातार्थमिह नेतव्यं तचैवम्— 'कइ णं भंते ! समुग्धाया पण्णत्ता 2, गोयमा ! सत्त समुग्धाया पण्णत्ता, तंजावेयणासमुग्धाए कसायसमुग्धाए' इत्यादि, इह सङ्ग्रहगाथा - "वेयण १ कसाय २ मरणे ३ बेडब्बिय ४ तेयए य ५ आहारे ६ । केवलिए चैत्र ७ भवे जीवमणुस्साण सत्तेव ॥ १ ॥ जीवपदे मनुष्यपदे च सप्त वाच्याः, नारकादिषु तु यथायोगमित्यर्थः, तत्र वेदनासमुद्घातेन समुद्धत आत्मा बेदनीयकर्मपुङ्गलानां शातं करोति, कषायसमुद्घातेन कषायपुद्गलानां मारणान्तिकसमुद्घातेनायुः कर्म्म पुगलानां बैकुर्विकसमुद्घातेन समुद्धतो जीवः प्रदेशान् शरीराद्वहिर्निष्काश्य शरीरविष्कम्भवाहल्यमात्रमायामतश्च सोययोजनानि दण्डं निसृजति निसृज्य च यथास्थूलान्
Eucation International
'समुद्घात' शब्दस्य अर्थ एवं भेदा:
For Parts Only
~271~
२ शतके
उद्देशः २
समुधाताः सू९७
॥१२९॥
wor