________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [९५-९६]]
श्वासावालोचनादानात् प्रतिक्रान्तश्च मिथ्यादुष्कृतदानादालोचितप्रतिक्रान्तः 'परिणिव्वाणवत्तियति परिनिर्वाणंमरणं तत्र यच्छरीरस्य परिष्ठापनं तदपि परिनिर्वाणमेव तदेव प्रत्ययो-हेतुर्यस्य स परिनिर्वाणप्रत्ययोऽतस्तं 'कहिं 8
गए'त्ति कस्यां गतौ 'कहिं उबवणे'त्तिक देवलोकादौ ? इति । 'एगइयाणं'ति एकेषां न तु सर्वेषाम् । 'आउक्खएपाण'ति आयुष्ककर्मदलिकनिर्जरणेन 'भवक्खएणं ति देवभवनिवन्धनभूतकर्मणां गत्यादीनां निर्जरणेन 'ठितिक्खए
'ति आयुष्ककर्मणः स्थितेवेदनेन 'अणंतरंति देवभवसम्बन्धिनं 'चय'न्ति शरीरं 'चइसत्ति त्यक्त्वा, अथवा का'चयति च्यवं-च्यवनं 'चइस'त्ति च्युत्वा कृत्वाऽनन्तरं क गमिष्यति ? इत्येवमनन्तरशब्दस्य सम्बन्धः कार्य इति । द्वितीयशते प्रथमः ॥२-१॥
दीप अनुक्रम [११६-११७]
म अथ द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-'केण वा मरणेण मरमाणे जीवे यहाइ'त्ति प्रागुक्तं, मरणं च मारराणान्तिकसमुदूधातेन समवहतस्यान्यथा च भवतीति समुद्घातस्वरूपमिहोच्यते, इत्येवंसम्बन्धस्यास्वेदमादिसूत्रम्Kा कति णं भंते । समुग्धाया पण्णता ?, गोयमा! सत्त समुग्धाचा पण्णता, तंजहा-वेदणासमुग्धाए
एवं समुग्घायपदं छाउमत्थियसमुग्घायवज्जं भाणियब्च, जाव चेमाणियाणं कसायसमुग्घाया अप्पाबहुयं । XI अणगारस्स णं भंते ! भावियप्पणो केवलिसमुग्धाय जाव सासयमणागयद्धं चिट्ठति, समुग्घायपदं नेयन्वं (सू०१७) ॥ बितीयसए वितीयोदेसो भाणियब्वो ॥२-२॥
AAR
अत्र द्वितीय-शतके प्रथम-उद्देशकः समाप्त: अथ द्वितीय-शतके द्वितीय-उद्देशक: आरभ्यते
~270~