________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [९५-९६]
सू९५-९६
दीप
व्याख्या- प्पियाणं अंतेवासी खंदए नामं अण. कालमासे कालं किच्चा कहिं गए ? कहिं उबवणे ?, गोयमाइ समणे || २ शतके
भगवं महा० भगवं गोधर्म एवं वयासी-एवं खलु गोषमा ! मम अंतेवासी खंदए नाम अणगारे पगतिभ० उद्देशः१ दिवा- जाव से णं मए अम्भणुण्णाए समाणे सयमेव पंच महब्वयाई आरुहेत्ता तं चेव सव्वं अविसेसियं नेयव्वं या वृत्तिः१|| लिजाव आलोतियपडिकंते समाहिपत्ते कालमासे कालं किच्चा अचुए कप्पे देवत्ताए उववणे, तत्थ णं अत्थे
स्थानशन
मतिश्च ॥१२८॥
गइयाणं देवाणं बावीसं सागरोवमाई ठिती प०, तस्स णं खंदयस्सवि देवस्स बावीसं सागरोवमाई ठिती पण्णत्ता । से णं भंते ! खंदए देवे ताओ देवलोगाओ आउखएणं भवक्खएणं ठितीख० अणंतरं चयं चहत्ता कहिं गच्छिहिति ? कहिं उववजिहिति ?, गोयमा ! महाविदेहे वासे सिजिनहिति बुझिहिति मुचिहिति परिनिवाहिति सव्वदुक्खाणमंत करेहिति (सू०९६ ) ॥ खंदओ समत्तो ॥ वितीयसयस्स पढमो ॥२-२||
एवं संपेहेइत्ति 'एवम्' उक्तलक्षणमेव 'संप्रेक्षते' पर्यालोचयति सङ्गतासङ्गतविभागतः 'उचारपासवणभूमि । पडिलेहेह'त्ति पादपोपगमनादारावुच्चारादेस्तस्य कर्त्तव्यत्वादुच्चारादिभूमिप्रत्युपेक्षणं न निरर्थक, 'संपलियंकनिसपणे'त्ति || पद्मासनोपविष्टः 'सिरसावत्तं ति शिरसाध्याप्तम्-अस्पृष्टम् , अथवा शिरसि आवर्त आवृत्तिरावर्तन-परिभ्रमणं यस्यासौ सधम्यलोपाच्छिरस्यावर्तस्तं, 'सद्धि भत्ताईति प्रतिदिनं भोजनद्वयस्य त्यागात्रिंशता दिनैः पष्टिर्भक्कानि त्यक्तानि
भवन्ति 'अणसणाए'त्ति प्राकृतत्वादनशनेन 'छेइत्त'त्ति 'छित्त्वा' परित्यज्य 'आलोइयपडिकते'ति आलोचितंमगुरूणां निवेदितं यदतिचारजातं तत् प्रतिक्रान्तम्-अकरणविषयीकृतं येनासावालोचितमतिकान्तः अथवाऽऽलोचित
अनुक्रम [११६-११७]
ॐॐॐ
स्कंदक (खंधक) चरित्र
~269~