________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[९४]
दीप अनुक्रम [११५]
व्याख्या-1
व्यापारा येषां सन्ति ते कृतयोगिनः आदिशब्दात् प्रियधर्माणो दृढधर्माण इत्यादि गृह्यत इति, 'विउल'ति विपुलं ||२ शतकेप्रज्ञप्तिः विपुलाभिधानं 'मेघघणसंनिगासंति घनमेघसदृशं सान्द्रजलदसमानं कालकमित्यर्थः 'देवसंनिवार्य'ति देवानां संनि-
II उद्देशः१ अभयदेवी- |पातः-समागमो रमणीयत्वाद् यत्र स तथा तं 'पुढविसिलापट्टयं ति पृथिवीशिलारूपः पट्टकः-आसनविशेषः पृथिवी-
II या वृत्तिः
स्थाशनवि|शिलापट्टकः, काष्ठशिलाऽपि शिला स्यादतस्तव्यवच्छेदाय पृथिवीग्रहणं, 'सलेहणाजूसणाजूसियस्स'त्ति संलिख्यते
चार ॥१२७॥ || कृशीक्रियतेऽनयेति संलेखना-तपस्तस्या जोषणा-सेवा तया जुष्टः-सेवितो जूषितो वा क्षपितो यः स तथा तस्य 'भत्स-र
सू९४ पाणपडियाइक्खियरस'त्ति प्रत्याख्यातभक्तपानस्य 'कालं'ति मरणं 'तिक'इतिकृत्वा इदं विषयीकृत्य ।। | तए णं से खंदर अणगारे समणेणं भगवया महावीरेणं अन्मणुषणाए समाणे हहतुह जाव हयहियए ४ उट्ठाए उट्टेइ २ समणं भगवं महा०तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ जाव नमंसित्ता सयमेव पंचर &ामहब्वयाई आरुहेहरसा समय समणीओयखामेइत्ता तहारूवेहि धेरेहिं कडाईहिं सर्हि विपुलं पब्वयं स-1 |णियं २ दुरूहेइ मेहघणसन्निगासं देवसन्निवायं पुढविसिलावध्यं पडिलेहेइ २ उच्चारपासवणभूमि पडिलेहेह २ दम्भसंधारयं संथरइ २ ता पुरस्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कड्ड एवं वदासि-नमोऽत्थु णं अरहताणं भगवंताणं जाव संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ
ला॥१२७॥ म. जाव संपाविउकामस्स, वंदामिण भगवंतं तत्थ गयं इहगते, पासउ मे भयवं तत्थगए इहगपंतिकट्ठवंदइ नमसति २ एवं वदासी-पुस्विपि मए समणस्स भगवओ महावीरस्स अंतिए सव्वे पाणाइवाए पञ्चक्खाए
RESS4%94%%
स्कंदक (खंधक) चरित्र
~267~