SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [९४] दीप अनुक्रम [११५] व्याख्या-1 व्यापारा येषां सन्ति ते कृतयोगिनः आदिशब्दात् प्रियधर्माणो दृढधर्माण इत्यादि गृह्यत इति, 'विउल'ति विपुलं ||२ शतकेप्रज्ञप्तिः विपुलाभिधानं 'मेघघणसंनिगासंति घनमेघसदृशं सान्द्रजलदसमानं कालकमित्यर्थः 'देवसंनिवार्य'ति देवानां संनि- II उद्देशः१ अभयदेवी- |पातः-समागमो रमणीयत्वाद् यत्र स तथा तं 'पुढविसिलापट्टयं ति पृथिवीशिलारूपः पट्टकः-आसनविशेषः पृथिवी- II या वृत्तिः स्थाशनवि|शिलापट्टकः, काष्ठशिलाऽपि शिला स्यादतस्तव्यवच्छेदाय पृथिवीग्रहणं, 'सलेहणाजूसणाजूसियस्स'त्ति संलिख्यते चार ॥१२७॥ || कृशीक्रियतेऽनयेति संलेखना-तपस्तस्या जोषणा-सेवा तया जुष्टः-सेवितो जूषितो वा क्षपितो यः स तथा तस्य 'भत्स-र सू९४ पाणपडियाइक्खियरस'त्ति प्रत्याख्यातभक्तपानस्य 'कालं'ति मरणं 'तिक'इतिकृत्वा इदं विषयीकृत्य ।। | तए णं से खंदर अणगारे समणेणं भगवया महावीरेणं अन्मणुषणाए समाणे हहतुह जाव हयहियए ४ उट्ठाए उट्टेइ २ समणं भगवं महा०तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ जाव नमंसित्ता सयमेव पंचर &ामहब्वयाई आरुहेहरसा समय समणीओयखामेइत्ता तहारूवेहि धेरेहिं कडाईहिं सर्हि विपुलं पब्वयं स-1 |णियं २ दुरूहेइ मेहघणसन्निगासं देवसन्निवायं पुढविसिलावध्यं पडिलेहेइ २ उच्चारपासवणभूमि पडिलेहेह २ दम्भसंधारयं संथरइ २ ता पुरस्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कड्ड एवं वदासि-नमोऽत्थु णं अरहताणं भगवंताणं जाव संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ ला॥१२७॥ म. जाव संपाविउकामस्स, वंदामिण भगवंतं तत्थ गयं इहगते, पासउ मे भयवं तत्थगए इहगपंतिकट्ठवंदइ नमसति २ एवं वदासी-पुस्विपि मए समणस्स भगवओ महावीरस्स अंतिए सव्वे पाणाइवाए पञ्चक्खाए RESS4%94%% स्कंदक (खंधक) चरित्र ~267~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy