SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [९४] 54SSCRICEMARAO4 सकलं पाउप्पभाए जाव जलते जेणेव मम अंतिए तेणेव हव्वमागए, से नूर्ण खंदया ! अढे समझे ?, हता अस्थि, अहासुहं देवाणुप्पिया!मा पडिबंधं ॥ (सू०९४)॥ 'पुन्धरत्तावरत्तकालसमयंसित्ति पूर्वरात्रश्च-रात्रेः पूर्वो भागः अपररात्रश्च-अपकृष्टा रात्रिः पश्चिमतदाग इत्यर्थः, तल्लक्षणो यः कालसमयः कालात्मकः समयः स तथा तत्र, अथवा पूर्वरात्रापररात्रकालसमय इत्यत्र रेफलोपात् 'पुबरचावरत्तकालसमयंसि'त्ति स्याद्, धर्मजागरिकां जानतः-कुर्वत इत्यर्थः, 'तं अस्थि ता में त्ति तदेवमप्यस्ति तावन्मम | उत्धानादि न सर्वथा क्षीणमिति भावः 'तं जाव ता मे अस्थित्ति तत्-तस्माद्यावत्ता इति भाषामात्रे 'मे' ममास्ति 'जाव यत्ति यावच्च 'सुहत्यित्ति शुभार्थी भव्यान् प्रति सुहस्ती वा पुरुषवरगन्धहस्ती, एतच्च भगवत्साक्षिकोऽनशनविधिर्महाफलो भवतीत्यभिप्रायेण भगवनिर्वाणे शोकदुःखभाजनं मा भूवमहम् इत्यभिप्रायेण वा चिन्तितमनेनेति, 'कल्लमि' त्यादि, 'कल्लं'ति श्वः प्रादुः-प्राकाश्ये ततः प्रकाशप्रभातायां रजन्यो 'फुल्लोत्पल कमलकोमलोन्मीलिते' फुलं-विकसितं तच्चतदुत्पलं च फुलोत्पलं तच कमलश्च हरिणविशेषः फुल्लोत्पलकमलौ तयोः कोमलम्-अकठोरमुन्मीलित-दलानां नयन| योश्चोन्मीलनं यस्मिंस्तत्तथा तस्मिन् 'अथेति रजनीविभातानन्तरं पाण्डुरे प्रभाते रक्ताशोकप्रकाशेन किंशुकस्य शुक-|| मुखस्य गुजार्द्धस्य च रागेण सदृशो यः स तथा तस्मिन् , तथा कमलाकरा-इदादयस्तेषु पण्डानि-नलिनीषण्डानि तेषां 8 Pाबोधको यः स कमलाकरपण्डबोधकस्तस्मिन् 'उत्थिते' अभ्युद्गते, कस्मिन् । इत्याह-सूरे, पुनः किम्भूते इत्याह-| 8'कडाईहिंति, इह पदेकदेशात्पदसमुदायो दृश्यस्ततः कृतयोग्यादिभिरिति स्यात्, तत्र कृता योगा:-प्रत्युपेक्षणादि AAAAA5% दीप अनुक्रम [११५] Intainamaina स्कंदक (खंधक) चरित्र ~266~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy