________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [९४]
54SSCRICEMARAO4
सकलं पाउप्पभाए जाव जलते जेणेव मम अंतिए तेणेव हव्वमागए, से नूर्ण खंदया ! अढे समझे ?, हता अस्थि, अहासुहं देवाणुप्पिया!मा पडिबंधं ॥ (सू०९४)॥
'पुन्धरत्तावरत्तकालसमयंसित्ति पूर्वरात्रश्च-रात्रेः पूर्वो भागः अपररात्रश्च-अपकृष्टा रात्रिः पश्चिमतदाग इत्यर्थः, तल्लक्षणो यः कालसमयः कालात्मकः समयः स तथा तत्र, अथवा पूर्वरात्रापररात्रकालसमय इत्यत्र रेफलोपात् 'पुबरचावरत्तकालसमयंसि'त्ति स्याद्, धर्मजागरिकां जानतः-कुर्वत इत्यर्थः, 'तं अस्थि ता में त्ति तदेवमप्यस्ति तावन्मम | उत्धानादि न सर्वथा क्षीणमिति भावः 'तं जाव ता मे अस्थित्ति तत्-तस्माद्यावत्ता इति भाषामात्रे 'मे' ममास्ति 'जाव यत्ति यावच्च 'सुहत्यित्ति शुभार्थी भव्यान् प्रति सुहस्ती वा पुरुषवरगन्धहस्ती, एतच्च भगवत्साक्षिकोऽनशनविधिर्महाफलो भवतीत्यभिप्रायेण भगवनिर्वाणे शोकदुःखभाजनं मा भूवमहम् इत्यभिप्रायेण वा चिन्तितमनेनेति, 'कल्लमि' त्यादि, 'कल्लं'ति श्वः प्रादुः-प्राकाश्ये ततः प्रकाशप्रभातायां रजन्यो 'फुल्लोत्पल कमलकोमलोन्मीलिते' फुलं-विकसितं तच्चतदुत्पलं च फुलोत्पलं तच कमलश्च हरिणविशेषः फुल्लोत्पलकमलौ तयोः कोमलम्-अकठोरमुन्मीलित-दलानां नयन| योश्चोन्मीलनं यस्मिंस्तत्तथा तस्मिन् 'अथेति रजनीविभातानन्तरं पाण्डुरे प्रभाते रक्ताशोकप्रकाशेन किंशुकस्य शुक-||
मुखस्य गुजार्द्धस्य च रागेण सदृशो यः स तथा तस्मिन् , तथा कमलाकरा-इदादयस्तेषु पण्डानि-नलिनीषण्डानि तेषां 8 Pाबोधको यः स कमलाकरपण्डबोधकस्तस्मिन् 'उत्थिते' अभ्युद्गते, कस्मिन् । इत्याह-सूरे, पुनः किम्भूते इत्याह-| 8'कडाईहिंति, इह पदेकदेशात्पदसमुदायो दृश्यस्ततः कृतयोग्यादिभिरिति स्यात्, तत्र कृता योगा:-प्रत्युपेक्षणादि
AAAAA5%
दीप अनुक्रम [११५]
Intainamaina
स्कंदक (खंधक) चरित्र
~266~