________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [९३]
दीप अनुक्रम [११४]
व्याख्या-1 सित्ता एवं वयासी-इच्छामिण भंते ! तुम्भेहिं अन्भणण्णाए समाणे दोमासिपं भिक्खुपडिमं उपसंपजि-1|| २ शतके प्रज्ञप्तिः
ताणं विहरित्तए अहासुहं देवाणुप्पिया!मा पडिबंध, तं चेव, एवं तेमासियं चाउम्मासियं पंचछसत्तमा०, उद्देशः १ अभयदेवी पदम सत्तराईदियं दोचं सत्तराईदियं तवं सत्तरातिदियं अहोरातिदियं एगरा०, तए णं से खंदए
स्कन्दकस्य या वृत्तिः अणगारे एगराइंदियं भिक्खुपडिमं अहामुत्तं जाव आराहेत्ता जेणेव समणे० तेणेच उवागच्छति २ समणं |
प्रतिमादिः
सू९३ ॥१२३॥ भगवं म० जाव नमंसित्ता एवं वदासी-इच्छामि णं भंते ! तुन्भेहिं अब्भणुण्णाए समाणे गुणरयणसंवच्छर ||
तबोकम्म उवसंपज्जित्ता णं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधं । तए णं से खंदए अणगारे समणणं भगवया महावीरेणं अन्भणुण्णाए समाणे जाव नमंसित्ता गुणरयणसंवच्छरं तवोकम्मं उवसंपज्जित्ता
गं विहरति, तं०-पढ़म मास चजत्थंचउत्थेण अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुकडए सूराभिमुहे आया-|| ४ावणभूमीए आयावेमाणे रसिं वीरासणेणं अवाउडेण य । एवं दोचं मासं छड्ढण्टेणं एवं तचं मासं अट्ठम-1
अट्ठमेणं चउत्थं मासं दसमंदसमेणं पंचमं मासं बारसमंवारसमेणं छ? मासं चोदसमंचोइसमेणं सत्तमं| |मासं सोलसमं २ अवमं मासं अट्ठारसमं २ नवमं मासं वीसतिम २ दसमं मासं बाबीसं २ एकारसमं मासं चउन्वीसतिम २ बारसमं मासं छब्बीसतिमं तेरसमं मासं अद्राचीसतिम २ चोदसमं मासं तीसइम || ॥१२३।। पन्नरसममासंबत्तीसतिमरसोलसमं मासं चोत्तीसइमर अनिक्खित्तेणं तवोकम्मेणं दिया ठाणुफुहुए सूराभिमुहे आयावणभूमीए आयावेमाणे रसिं बीरासणेणं अवाउडेणं, तए णं से खंदए अणगारे गुणरयणसंवच्छरं
AAKAARAKARANG
स्कंदक (खंधक) चरित्र
~259~