________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१२]
&| मैत्री सर्वप्राणिषु तद्योगात्सौहदो वा 'अणिपाणेत्ति प्रार्थनारहितः 'अप्पुस्सुए'त्ति 'अल्पीत्सुक्यः' वरारहितः-1|| 'अपहिल्लेस्से'त्ति अविद्यमाना बहि:-संयमादहिस्तालेश्या-मनोवृत्तिर्यस्यासावबहिर्लेश्यः 'सुसामन्नरपंत्ति शोभने श्रमणत्वे रतोऽतिशयेन वा श्रामण्ये रतः 'दंते'त्ति दान्तः क्रोधादिदमनात् द्रवन्तो वा रागद्वेषयोरन्तार्थ प्रवृत्तत्वात् 'इण-12 मेव'ति इदमेव प्रत्यक्षं 'पुरो काउंति अग्रे विधाय मार्गानभिज्ञो मार्गजनरमित्र पुरस्कृत्य वा-प्रधानीकृत्य 'विहरति आस्ते इति ।
तए णं समणे भगवं महावीरे कथंगलाओ नयरीओ छत्सपलासयाओ चेहयाओ पहिनिक्खमा २ बहिट्रया जणषयविहारं विहरति । तए णं से खंदए अणगारे समणस्स भगवओ महावीरस्स तहारुवाणं घेराण || है अंतिए सामाइयमाझ्या एकारस अंगाई अहिज्जइ, जेणेव समणे भगवं महावीरे तेणेव उवागच्छह २स-16 जमणं भगवं महावीरं वंदह नमंसह २ एवं वयासी-इच्छामि णं भंते ! तुम्भेहिं अम्भणुण्णाए समाणे मासिलायं भिक्खुपडिमं उपसंपज्जित्ता णं विहरिसए, अहासुहं देवाणुप्पिया! मापडिबंध । तए णं से खंदए अण-| || गारे समणेणं भगवया महावीरेणं अम्भणुण्णाए समाणे हढे जाव नमंसित्ता मासियं भिक्खुपडिम उवसंपज्जित्ता णं विहरह, तए णं से खंदए अणगारे मासियभिक्खुपडिमं अहासुतं अहाकप्पं अहामग्गं अहातवं महासम्म कारण फासेति पालेति सोभेति तीरेति पूरेति किट्टेति अणुपालेह आणाए आराहेह संमं कारण फासित्ता जाच आराहेसा जेणेच समणे भगवं महावीरे तेणेव उवागच्छद २ समणं भगवं जाव नम
दीप अनुक्रम [११३]
-
962
स्कंदक (खंधक) चरित्र
~258~