SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: MOI प्रत सूत्रांक [१२] सू९२ दीप अनुक्रम [११३] व्याख्या-दादानाबा दीनां द्वन्द्वः, ततश्च विनयादीनां वृत्तिः-वर्त्तनं यत्रासौ विनयबैनयिकचरणकरणयात्रामात्रावृत्तिकोऽतसं धर्मम् 'आ २ शतके प्रज्ञप्तिः ख्यातम्' अभिहितमिच्छामीति योगः। 'एवं देवाणुप्पिया! गंतब्बति युगमात्रभून्यस्तदृष्टिनेत्यर्थः 'एवं चिट्ठि उद्देशः१ अभयदेवी- यच्छति निष्कमणप्रवेशादिवर्जिते स्थाने संयमात्मप्रवचनबाधापरिहारेणोलस्थानेन स्थातव्यम् , 'एवं निसीइयव्यंति, स्कन्दकया वृत्तिः १ || निषि (पीदि ) तन्यम्' उपवेष्टव्य संदंशकभूमिप्रमार्जनादिन्यायेनेत्यर्थः ‘एवं तुयट्टिय'ति शयितव्यं सामायिको दीक्षाशिक्षे ॥१२२॥ाभार चारणादिपूर्वकम् 'एवं भुंजियव्वं'ति धूमाङ्गारादिदोषवर्जनतः 'एवं भासिय'ति मधुरादिविशेषणोपपतयेति ॥ एवमुत्थायोत्थाव' प्रमादनिद्राव्यपोहेन विबुख्य २ प्राणादिषु विषये यः संयमो-रक्षा तेन संयंतथ्य-यतितव्यं 'तमा-18 &णाए'त्ति 'तद्' अनन्तरम् 'प्राज्ञया' आदेशेन 'ईरियासमिए'त्ति ईर्यायांामने समितः, सम्यक्पवृत्तस्वरूपं हि समि| सत्यम्, 'आयाणभंडमत्सनिक्खेवणासमिए'त्ति आदानेन-ग्रहणेन सह भाण्डमात्राया-उपकरणपरिच्छदस्य या निक्षे|पणा-ग्यासस्तस्यां समितो यः स तथा 'उच्चारे'त्यादि, इह च 'खेल'त्ति कण्ठमुखश्लेष्मा सिङ्घानकं च नासिकाश्लेष्मा, 'मणसमिए'त्ति संगतमनःप्रवृत्तिकः 'मणगुस्से'त्ति मनोनिरोधवान् 'गुत्तेत्ति मनोगुप्तत्वादीनां निगमनम् , एतदेव |विशेषणायाह-'गुसिदिए'त्ति 'गुत्तबंभयारी ति गुप्त-ब्रह्मगुप्तियुक्तं ब्रह्म चरति यः स तथा 'चाइ'त्ति सङ्गत्यागवान् 'लजु'त्ति संयमवान् रजुरिव वा रजु:-अवक्रव्यवहारः 'धन्नेत्ति धन्यो-धर्मधनलब्धेत्यर्थः 'खंतिखमे'त्ति क्षान्त्या है क्षमते न त्वसमर्थतया योऽसौ शान्तिक्षमः 'जितेन्द्रियः' इन्द्रियविकाराभावात् , यच्च प्राग्गुप्तेन्द्रिय इत्युकं तदिन्द्रिय- १२२॥ विकारगोपनमात्रेणापि स्यादिति विशेषः 'सोहिए'ति शोभितः शोभावान शोधितो वा निराकृतातिचारत्वात , सौहृद-10 स्कंदक (खंधक) चरित्र ~257~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy