SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२] दीप अनुक्रम [११३] [भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:) शतक [२], वर्ग [−], अंतर्-शतक [-], उद्देशक [१], मूलं [९२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः णेण यत्ति इह वहिनेति वाक्यशेषो दृश्यः 'शियायमाणंसि' त्ति ध्यायमाने ध्यायति वा दह्यमान इत्यर्थः, 'अप्पसारे'ति अल्पं च तत्सारं चेत्यल्पसारम् 'आयाए'ति आत्मना एकान्तं - विजनम् अन्तं-भूभागं 'पच्छा पुरा यत्ति विवक्षितकालस्य पश्चात् पूर्व च सर्वदैवेत्यर्थः 'येज्जे 'त्ति स्थैर्यधर्मयोगात् स्थैर्यो वैश्वासिको विश्वासप्रयोजनत्वात् संमतस्तस्कृतकार्याणां संमतत्वात् 'बहुमतः ' बहुशो बहुभ्यो वाऽन्येभ्यः सकाशाद्बहुरिति वा मतो बहुमतः 'अनुमतः' अनु| विप्रियकरणस्य पश्चादपि मतोऽनुमतः 'भंडकरंडगसमाणे ति भाण्डकरण्डकम् - आभरणभाजनं तत्समान आदेयस्वादिति । 'माणं सीत' मित्यादी माशब्दो निषेधार्थः णमिति वाक्यालङ्कारार्थः, इह च स्पृशत्विति यथायोगं योजनीयम्, अथवा मा एनमात्मानमिति व्याख्येयं, 'वाल'ति व्यालाः श्वापदभुजगाः 'माणं वाइयपित्तियसंभियसन्नि| वाइय'ति इह प्रथमाबहुवचनलोपो दृश्यः 'रोगायंक'त्ति रोगाः- कालसहा व्याधयः आतङ्कास्त एव सद्यो घातिनः 'परसहोवसग्ग'ति अस्य मा णमित्यनेन सम्बन्धः 'स्पृशन्तु' छुपन्तु भवन्त्वित्यर्थः 'त्तिकद्दु' इत्यभिसन्धाय यः पालित | इति शेषः, स किम् ? इत्याह- 'तं इच्छामि'त्ति तत्तस्मादिच्छामि 'सयमेव त्ति स्वयमेव भगवतैवेत्यर्थः प्रब्राजितं | रजोहरणादिवेषदानेनात्मानमिति गम्यते, भावे वा कप्रत्ययस्तेन प्रत्राजनमित्यर्थः, मुण्डितं शिरोलुञ्चनेन 'सेहावियं 'ति सेहितं प्रत्युपेक्षणादिक्रियाकलापग्राहणतः शिक्षितं सूत्रार्थग्राहणतः तथाऽऽचारः - श्रुतज्ञानादिविषय मनुष्ठानं काला|ध्ययनादि गोचरो- भिक्षाटनम् एतयोः समाहारद्वन्द्वस्ततस्तदाख्यातमिच्छामीति योगः, तथा विनयः प्रतीतो वैनयिकतत्फलं कर्मक्षयादि धरणं-त्रतादि करणं-पिण्डविशुद्धयादि यात्रा - संयमयात्रा मात्रा तदर्थमेवाहारमात्रा, ततो विनया Education Internation स्कंदक (खंधक) चरित्र For Parts Only ~256~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy