________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१२]
सू९२
व्याख्या- खंतिखमे जिइंदिए सोहिए अणियाणे अप्पुस्मुए अवहिल्लेस्से सुसामण्णरए दंते इणमेव पिग्गं पावयणं 8/२ शतके प्रज्ञप्तिः पुरओ काउंविहरइ।। (सू०९२)॥
| उद्देशः१ अभयदेवी- 'धम्मकहा भाणियबत्ति, सा चैवम्-"जह जीवा बझंती मुच्चती जह य संकिलिस्संती । जह दुक्खाणं अंत
स्कन्दकया वृत्तिः१ कोरिया करेंति केई अपडिबद्धा ॥१॥ अनियट्टियचित्ता जह जीवा दुक्खसागरमुवेति । जह वेरग्गमुवगया कम्मसमुर्ग बिहा-18
दीक्षाशिक्षे ॥१२शा डिति ।। २॥" इत्यादि, इह च 'अनियट्टियचित्ता' आतै निर्मितं चित्ते यैस्ते तथा, आ द्वानिवर्तितं चिर्त यैस्ते |
आर्तनिवर्तितचित्ताः । 'सदहामिति निर्गन्धं प्रवचनमस्तीति प्रतिपद्ये 'पत्तियामिसि प्रीतिं प्रत्ययं वा सत्यमिदमित्येवं-|| | रूपं तत्र करोमीत्यर्थः 'रोएमिति चिकीर्षामीत्यर्थः 'अन्डेमिति एतदङ्गीकरोमीत्यर्थः । अथ श्रद्धानाद्युल्लेखं दर्श-|| |यति-एवमेतIन्धं प्रवचनं सामान्यतः, अथ यथतयं वदति योगः। 'तहमेय'ति तथैव तद्विशेषतः 'अवितह-||
मेयं सत्यमेतदित्यर्थः 'असंदिदमयंति सन्देहवर्जितमेतत् 'इच्छियमेयंति इष्टमेतत् 'पडिच्छियमेय'ति प्रतीप्सितं | का प्राप्नुमिष्टम् 'इच्छियपडिच्छिय'ति युगपदिच्छापतीप्साविषयत्वात् 'तिकत्ति इतिकृत्वेति, अथवा 'एवमेयं भतेर ट्रा इत्यादीनि पदानि यथायोगमेकार्थान्यत्यादरप्रदर्शनायोक्तानि । 'आलित्तेति अभिविधिना ज्वलितः 'लोए'त्ति जीव-|||॥ १२१॥
लोकः 'पलिते 'ति प्रकर्षेण ज्वलितः एवंविधश्चासौ कालभेदेनापि स्यादत उच्यते-आदीसप्रदीप्त इति, 'जराए मर' | १-यथा जीवा वध्यन्ते मुच्यन्ते प संक्तिश्यन्ते यथा च केचिदप्रतिबद्धा दुःखानामन्तं कुर्वन्ति ॥१॥ आर्चनिवर्तितचिचा यथा। जीवा दुःखसागर(संसार)मुपयान्ति । यथा च वैराग्यमुपगताः कर्मसमुद्गमुद्घाटयन्ति ॥२॥
APER
RASRAM
दीप अनुक्रम [११३]
*
*
स्कंदक (खंधक) चरित्र
~255~