SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३] तवोकम्मं अहामुत्तं अहाकप्पं जाव आराहेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं | भगवं महावीरं वंदह नमसइ २ बहहिं चउत्थछहमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरति । तए णं से खंदए अणगारे तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं उदारेणं महाणुभागेणं तवोx|| कम्मेणं सुके लुक्खे निम्मंसे अट्टियम्मावणद्धे किडिकिडियाभूए किसे धमणिसंतए जाते यावि होत्या. जीवं-1 लाजीवेण गच्छह जीवंजीवेण चिट्ठ भासं भासित्तावि गिलाइ भासं भासमाणे गिलाति भासं भासि-15 सामीति गिलायति, से जहा नामए-कट्ठसगडिया इ वा पत्तसगडिया इ वा पत्सतिलभंडगसगडिया इ वा ४ एरंडकट्ठसगडिया इ वा इंगालसगडिया इ वा उण्हे दिण्णा सुका समाणी ससई गच्छह ससई चिट्ठइ एवा& मेव खंदएवि अणगारे ससई गच्छद ससई चिट्ठइ उवचिते तवेणं अवचिए मंससोणिएणं हुयासणेविव भासकारासिपडिच्छन्ने तवेणं तेएण तवतेयसिरीए अतीव २ उवसोभेमाणे २ चिट्ठइ ॥ (म०९३)॥ 3 'एक्कारसअंगाई अहिज्जइ'त्ति इह कश्चिदाह-नम्वनेन स्कन्दकचरितात्मागेवैकादशाङ्गनिष्पत्तिरवसीयते, पञ्चमाBानान्तर्भूतं च स्कन्दकचरितमिदमुपलभ्यते इति कथं न विरोधः !, उच्यते. श्रीमन्महावीरतीर्थे किल नव वाचनाः, तत्र || च सर्ववाचनासु स्कन्दकचरितात्पूर्वकाले ये स्कन्दकचरिताभिधेया अर्थास्ते चरितान्तरद्वारेण प्रज्ञाप्यन्ते, स्कन्दकचरितोत्पत्तौ च सुधर्मस्वामिना जम्बूनामानं स्वशिष्यमङ्गीकृत्याधिकृतवाचनायामस्यां स्कन्धकचरितमेवाश्रित्य तदर्थप्ररूपणा दीप अनुक्रम [११४] MROSCOCUSTOR स्कंदक (खंधक) चरित्र ~260~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy