________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
% - 5
प्रत सूत्रांक
)
[९१]
2454
शारमिव मारमतिशयशोभावदित्यर्थः, 'कल्याण' श्रेयः 'शिवम्' अनुपद्रवमनुपद्रवहेतु 'धन्य धर्मधनलब्धृ तत्र वाद | साधु तद्वाऽर्हति 'मङ्गल्यं' मङ्गले-हितार्थप्रापके साधु माङ्गल्यम्, अलङ्कतं मुकुटादिभिर्विभूषितं-वस्त्रादिभिस्त निषेधा| दनलकृतविभूषितं, 'लक्खणबंजणगुणोववेयंति लक्षणं-मानोन्मानादि, तत्र मान-जलद्रोणमानता, जलभृतकुण्डिकायां हि मातव्यः पुरुषः प्रवेश्यते तत्प्रवेशे च यजलं ततो निस्सरति तद्यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते, उन्मानं त्वर्द्धभारमानता, मातव्यः पुरुषो हि तुलारोपितो यद्यर्द्धभारमानो भवति तदोन्मानोपेतोऽसावच्यते.IN प्रमाणं पुनः स्वाङ्गलेनाष्टोत्तरशताङ्कलोच्छ्यता, यदाह-"जलदोणमद्धभार समुहाइ समूसिओ उ जो नव उमाणुम्माणपमाणं तिविहं खलु लक्षणं एयं ॥१॥" व्यञ्जनं-मषतिलकादिकमथवा सहज लक्षणं पश्चार्य व्यञ्जनमिति, गुणा:सौभाग्यादयो लक्षणव्यञ्जनानां वा ये गुणास्तरुपपेतं यत्तत्तथा, उपअपइतम् इत्येतस्य स्थाने निरुक्तिवशादुपपेतं भवतीति, 'सिरीए'त्ति लक्ष्म्या शोभया वा ॥ ___ 'हतुडचित्तमाणदिए'त्ति हृष्टतुष्टमत्यर्थं तुष्टं दृष्टं वा-विस्मितं तुष्टं च-सन्तोषवचित्त-मनो यत्र तत्तथा, तद् दृष्टतुष्टचित्तं यथा भवति एवम् 'आनन्दितः' ईपन्मुखसौम्यतादिभावैः समृद्धिमुपगतः, ततश्च 'नंदिए'त्ति नन्दितस्तैरेव समृद्धतरतामुपगतः 'पीइमणे'त्ति प्रीतिः-श्रीणनमाप्यायनं मनसि यस्य स तथा 'परमसोमणस्सिए'त्ति परमं सौमनस्यसुमनस्कता संजातं यस्य स परमसौमनस्थितस्तद्वाऽस्यास्तीति परमसौमनस्थिकः 'हरिसवसविसप्पमाणहियए'त्ति हर्ष
१-जलद्रोणो मानमर्द्धभार उन्मान स्वमुखानि नव समुच्छ्रितस्तु मानोन्मानप्रमाणानि एतत्रिविधं लक्षणम् ॥ १ ॥
दीप अनुक्रम [११२]
स्कंदक (खंधक) चरित्र
~250~