________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
मज्ञप्तिः
।
प्रत सूत्रांक [९१]
दीप अनुक्रम [११२]
व्याख्या- वशेन विसर्पद्-विस्तारं व्रजद् हृदयं यस्य स तथा, एकाधिकानि वैतानि प्रमोदप्रकर्षप्रतिपादनार्थानीति । 'दव्यओ २ शतके
। एगे लोए सअंतेत्ति पञ्चास्तिकायमयैकद्रव्यत्वाल्लोकस्य सान्तोऽसौ, 'आयामविक्खंभेणं'ति आयामो-दय विष्क- उद्देशः१ अभयदेवी
म्भो-विस्तारः 'परिक्खेवेणं'ति परिधिना 'भुर्विसु यत्ति अभवत् इत्यादिभिश्च पदैः पूर्वोतपदानामेव तात्पर्यमुक्त, स्कन्दकचया वृत्तिः१४ | 'धुचि ध्रुवोऽचलत्वात् स चानियतरूपोऽपि स्यादत आह-णियए'त्ति नियत एकस्वरूपत्वात् , नियतरूपः कादाचि.
रितं सू९१ ॥११॥ कोऽपि स्थादत आह-सासए'त्ति शाश्वतः प्रतिक्षणं सद्भावात् , स च नियतकालापेक्षयाऽपि स्यादित्यत आह-'अ.
क्खए'त्ति अक्षयोऽविनाशित्वात, अयं च बहतरप्रदेशापेक्षयाऽपि स्यादित्यत आह-'अव्वए'त्ति अव्ययस्तत्प्रदेशानाम-15 व्ययत्वात् , अयं च द्रव्यतयाऽपि स्यादित्याह-'अवट्टिए'त्ति अवस्थितः पर्यायाणामनन्ततयाऽवस्थितत्वात् , किमुक्तं भवति ?-नित्य इति, 'वष्णपज्जवत्ति वर्णविशेषा एकगुणकालत्वादयः, एवमन्येऽपि गुरुलघुपर्यवास्तद्विशेषा बादरस्कन्धानाम्, अगुरुलघुपर्यवा अणूनां सूक्ष्मस्कन्धानाममूर्तानांच, नाणपज्जवत्ति ज्ञानपर्याया ज्ञानविशेषा बुद्धिकृता वाsविभागपरिच्छेदार, अनन्ता गुरुलघुपर्याया औदारिकादिशरीराण्याश्रित्य, इतरे तु कार्मेणादिद्रव्याणि जीवस्वरूपं चाश्रित्येति । 'जेवि य ते खंदया पुच्छत्ति अनेन समनं सिद्धिप्रश्नसूत्रमुपलक्षणत्वाचोत्तरसूत्रांशश्च सूचितः, तच्च य-का मप्येवम्-'जेवि य ते खंदया इमेयारूवे जाव कि सअंता सिद्धी अर्णता सिद्धी तस्सवि य णं अयमहे, एवं खलु मए |
॥११॥ खंदया! चउबिहा सिद्धी पण्णत्ता, तंजहा-दबओ खेत्तओ कालओ भावओत्ति, दबओणं एगा सिद्धि'त्ति, इह सिद्धिर्य४द्यपि परमार्थतः सकलकर्मक्षयरूपा सिद्धाधाराऽऽकाशदेशरूपा वा तथाऽपि सिद्धाधाराकाशदेशप्रत्यासन्नत्वेनेषत्माग्भारा
355453
IKnorammaru
स्कंदक (खंधक) चरित्र
~251~