________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[९१]
४ मरणे ?, २ दुवालसविहे प०, तं-वलयमरणे चसट्टमरणे अंतोसल्लमरणे तन्भवमरणे गिरिपडणे तरु- व्याख्या
२ शतके प्रज्ञप्तिः पडणे जलप्पवेसे जलणप्प० विसभक्खणे सत्थोवाडणे वेहाणसे गिद्धपढे । इचेतेणं खंद्या ! दुवालसविहेणं ||
उद्दशः१ अभयदेवीपालमरणेणं मरमाणे जीवे अर्णतेहिं नेरइयभवग्गहणेहि अप्पाणं संजोएइ तिरियमणुदेव० अणायं च णंदू
स्कन्द्रकचया वृत्तिः१ ॥ अणवदग्गं दीहमद्धं चाउरंतसंसारकतारं अणुपरियट्टइ, सेत्तं मरमाणे बहुइ २, सेत्तं बालमरणे । से किंत
| रितं सू९१ पंडियमरणे, २ दुविहे प०, तं०-(०१०००) पाओवगमणे य भत्तपञ्चवखाणे य । से किं तं पाओवग॥११८॥
मणे ?, २ दुविहे प०, तं०-नीहारिमे य अनीहारिमे य नियमा अप्पडिकमे, सेत्तं पाओवगमणे । से कित ४ भत्तपचक्खाणे १,२ दुविहे पं०, तं०-नीहारिम य अनीहारिमे य, नियमा सपडिकमे, सेत्तं भत्तपचक्खाणे ।
इचेते खंया ! दुविहेणं पंडियमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहि अप्पाणं विसंजोएइ8 जाव वीईवयति, सेतं मरमाणे हायइ, सेतं पंडियमरणे । इच्चेएणं खंया ! दुविहेणं मरणेणं मरमाणे जीवेल वहइ वा हायति वा ।। (सू०९१)।
'धम्मायरिए'त्ति कुत एतत् ? इत्याह-'धम्मोवएसए'त्ति, उत्सन्नज्ञानदर्शनधरो न तु सदा संशुद्धः, अह-|| द्वन्दनाद्यर्हत्वात्, जिनो रागादिजेतृत्वात् , केवली असहायज्ञानत्वात्, अत एवातीतप्रत्युत्पन्नानागतविज्ञायका, स च |
दा॥११८॥ |देशज्ञोऽपि स्यादित्याह-सर्वज्ञः सर्वदशी, 'वियभोह'त्ति व्यावृत्ते २ सूर्ये भुझे इत्येवंशीलो व्यावृत्तभोजी | प्रतिदिनभोजीत्यर्थः, 'ओरालं'ति प्रधानं 'सिंगारंति शृङ्गार:-अलङ्कारादिकृता शोभा तद्योगात् शृङ्गारं, शृङ्गा
दीप अनुक्रम [११२]
For P
OW
स्कंदक (खंधक) चरित्र
~249~