SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [९१] ४ मरणे ?, २ दुवालसविहे प०, तं-वलयमरणे चसट्टमरणे अंतोसल्लमरणे तन्भवमरणे गिरिपडणे तरु- व्याख्या २ शतके प्रज्ञप्तिः पडणे जलप्पवेसे जलणप्प० विसभक्खणे सत्थोवाडणे वेहाणसे गिद्धपढे । इचेतेणं खंद्या ! दुवालसविहेणं || उद्दशः१ अभयदेवीपालमरणेणं मरमाणे जीवे अर्णतेहिं नेरइयभवग्गहणेहि अप्पाणं संजोएइ तिरियमणुदेव० अणायं च णंदू स्कन्द्रकचया वृत्तिः१ ॥ अणवदग्गं दीहमद्धं चाउरंतसंसारकतारं अणुपरियट्टइ, सेत्तं मरमाणे बहुइ २, सेत्तं बालमरणे । से किंत | रितं सू९१ पंडियमरणे, २ दुविहे प०, तं०-(०१०००) पाओवगमणे य भत्तपञ्चवखाणे य । से किं तं पाओवग॥११८॥ मणे ?, २ दुविहे प०, तं०-नीहारिमे य अनीहारिमे य नियमा अप्पडिकमे, सेत्तं पाओवगमणे । से कित ४ भत्तपचक्खाणे १,२ दुविहे पं०, तं०-नीहारिम य अनीहारिमे य, नियमा सपडिकमे, सेत्तं भत्तपचक्खाणे । इचेते खंया ! दुविहेणं पंडियमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहि अप्पाणं विसंजोएइ8 जाव वीईवयति, सेतं मरमाणे हायइ, सेतं पंडियमरणे । इच्चेएणं खंया ! दुविहेणं मरणेणं मरमाणे जीवेल वहइ वा हायति वा ।। (सू०९१)। 'धम्मायरिए'त्ति कुत एतत् ? इत्याह-'धम्मोवएसए'त्ति, उत्सन्नज्ञानदर्शनधरो न तु सदा संशुद्धः, अह-|| द्वन्दनाद्यर्हत्वात्, जिनो रागादिजेतृत्वात् , केवली असहायज्ञानत्वात्, अत एवातीतप्रत्युत्पन्नानागतविज्ञायका, स च | दा॥११८॥ |देशज्ञोऽपि स्यादित्याह-सर्वज्ञः सर्वदशी, 'वियभोह'त्ति व्यावृत्ते २ सूर्ये भुझे इत्येवंशीलो व्यावृत्तभोजी | प्रतिदिनभोजीत्यर्थः, 'ओरालं'ति प्रधानं 'सिंगारंति शृङ्गार:-अलङ्कारादिकृता शोभा तद्योगात् शृङ्गारं, शृङ्गा दीप अनुक्रम [११२] For P OW स्कंदक (खंधक) चरित्र ~249~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy