________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
A
[९०]
दीप अनुक्रम [११२]
व्याख्या- गमनम्-अभिमुखगमनं वन्दनं-स्तुतिः नमस्यन-प्रणमनं प्रतिप्रच्छनं-शरीरादिवा प्रश्नः पर्युपासनं-सेवा तेषाम्-अभि- २ शतके प्रज्ञप्तिः ||| गमनादीनां भावस्तत्ता तया आर्यस्येत्यार्यप्रणेतृकत्वात् धार्मिकस्य धर्मप्रतिबद्धत्वात् , 'वंदामोति स्तुमः 'नमस्यामः ||
उद्देशः१ अभयदेवी| इति प्रणमामः 'सत्कारयामः' आदरं कुर्मों वस्त्रार्चनं वा सन्मानयाम उचितप्रतिपत्तिभिः, किम्भूतम् । इत्याह-कल्याण
स्कन्दकचया वृत्तिः ।
रितं सू९१ कल्याणहेतुं मङ्गल-दुरितोपशमनहेतु दैवतं-दैवं चैत्यम्-इष्टदेवप्रतिमा चैत्यमेव चैत्यं 'पर्युपासयामः' सेवामहे 'एतण्णे' ॥११५॥
त्ति एतत् 'नः' अस्माकं 'प्रेत्यभवे' जन्मान्तरे 'हिताय' पथ्यान्नवत 'सुखाय' शर्मणे 'क्षेमाय' सङ्गतत्वाय 'निःश्रेयसाय' & मोक्षाय 'आनुगामिकत्वाय' परम्पराशुभानुबन्धसुखाय भविष्यति 'इतिकृत्वा' इतिहेतोबहवः 'उग्राः' आदिदेवावस्थापि
ताऽऽरक्षकवंशजाता: 'भोगाः' तेनैवावस्थापितगुरुवंशजाताः 'राजन्याः भगवद्वयस्यवंशजाः 'क्षत्रिया' राजकुलीनाः! |४||'भटाः' शीर्यवन्तः 'योधाः' तेभ्यो विशिष्टतराः मल्लकिनो लेच्छकिनश्च राजविशेषाः 'राजानः' नृपाः 'ईश्वराः' युवराजा&स्तदन्ये च महर्बिकाः 'तलवराः' प्रतुष्टनरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः 'माडम्बिकाः' संनिवेशविशेषना-1 कायकाः 'कौटुम्बिकाः' कतिपयकुटुम्बप्रभवोराजसेवकाः, उत्कृष्टिश्च-आनन्दमहाध्वनिः सिंहनादश्च-प्रतीतः बोलश्च-वर्णव्य- IS ||क्तिवर्जितो महाध्यनिः कलकलव-अव्यक्तवचनः स एवैतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव-जलधिशब्दप्राप्तमिव तन्मय
॥११५ ॥ मिवेत्यर्थः नगरमिति गम्यत इति । एतस्यार्थस्य सखेपं कुर्वन्नाह-परिसा निग्गच्छति'त्ति। 'तए 'ति'ततः' अनन्त-2
रम् 'इमेयारूवेत्ति 'अयं वक्ष्यमाणतया प्रत्यक्षः स च कविनोच्यमानो न्यूनाधिकोऽपि भवतीत्यत आह-एतदेव रूपंटू ४ यस्यासावेतद्रूपः 'अम्मथिए'त्ति आध्यात्मिक आत्मविषयः 'चिंतिए'त्ति स्मरणरूपः 'पस्थिए'त्ति प्रार्थितः-अभिला
For P
LOW
सूत्रस्य क्रमांकने अत्र मुद्रण-दोष: सम्भाव्यते (यहाँ सूत्र-क्रम ९० ही चल रहा है मगर ९१ मुद्रित हुआ है )
स्कंदक (खंधक) चरित्र
~243~