________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
*
[९०]
एवं खलु देवाणुप्पिया ! समणे ३ आइगरे जाव संपाविउकामे पुषाणुपुर्वि चरमाणे गामाणुगाम दूइमाणे कयंगलाए
नयरीए छत्तपलासए चेइए अहापडिरूवं उग्गहं उग्गिणिहत्ता संजमेणं तबसा अप्पाणं भावेमाणे विहरइ, तं महप्फलं & खलु भो देवाणुप्पिया! तहारूवाणं अरहताणं भगवंताणं नामगोयस्सवि सवणयाए, किमंग पुण अभिगमणबंदणनम-16
सणपडिपुच्छणपज्जुवासणयाए एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए ?, किमंग पुण विउलस्स अहस्स |
गहणयाए, तं गच्छामो णं देवाणुप्पिया! समणं भगवं महावीरं वंदामो नमसामो सकारेमो सम्माणेमो कलाणं मंगलं & देवयं चेइयं पञ्जुवासामो, एयं णो पेञ्चभवे हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सइत्तिकट्ठ बहवे
उग्गा उग्गपुत्ता एवं भोगा राइण्णा खत्तिया माहणा भडा जोहा मलई लेच्छई अण्णे य बहवे राईसरतलवरमाडं|| बियकोईबियइन्भसेडिसेणावइसत्यवाहपभियओ जाव उक्तिहसीहनायबोलकलयलरवेणं समुद्दरवभूयंपिव करेमाणा सावस्थीए नयरीए मझं मझेणं निगच्छंति' अस्यायमर्थः-श्रावस्त्यां नगर्यो यत्र 'महय'त्ति महान् जनसंमर्दस्तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति वाक्यार्थः, तत्र जनसंमदः-उरोनिष्पेषः 'इतिः' उपप्रदर्शने 'वा' समुच्चये पाठान्तरे शब्द इति वा जनव्यूहः-चक्राद्याकारो जनसमुदायः बोल:-अव्यक्तवर्णो ध्वनिः कलकला-स एवोपलभ्यमानवचनविभागः ऊर्मि:संबाधः कलोलाकारो वा जनसमुदायः उत्कलिका-समुदाय एवं लघुतरः जनसन्निपातः-अपरापरस्थानेभ्यो जनानां मीलनं, 'यथाप्रतिरूप'मित्युचितं 'तथारूपाणां' सङ्गतरूपाणां 'नामगोयस्सवित्ति नानो यादृच्छिकस्याभिधानस्य गोत्रस्य च-गुणनिष्पन्नस्य 'सवणयाए' श्रवणेन 'किमंग पुणत्ति किंपुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थः अङ्गेल्यामन्त्रणे अभि-४
ACANCE
-0-90-
दीप अनुक्रम [११२]
SARELatun international
स्कंदक (खंधक) चरित्र
~242~