________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
चरितं
प्रत सूत्रांक [१०]
व्याख्या- III सुपरिनिष्ठित इति योगः, षडङ्गवेदकत्वमेव म्यनक्ति-सिक्खाकप्पेत्ति शिक्षा-अक्षरस्वरूपनिरूपक शास्त्रं कल्पश्च-1|| २ शतके मज्ञप्तिः || तथाविधसमाचारनिरूपकं शास्त्रमेव ततः समाहारद्वन्द्वात् शिक्षाकल्ये 'वागरणे'त्ति शब्दशाखे 'छंदे'त्ति पद्यलक्षण-दा उद्देशः १ अभयदेवी| शास्त्रे 'निरुत्तेति शब्दव्युत्पत्तिकारकशास्त्रे 'जोतिसामयणे'त्ति ज्योतिःशास्त्रे 'बभण्णएसुत्ति ब्राह्मणसम्बन्धिषु ।
स्कन्दकया वृत्तिः
'परिवायएसु यत्ति परिव्राजकसत्केषु 'नयेषु' नीतिषु दर्शनेष्वित्यर्थः । 'नियंठे'त्ति निर्घन्धः, श्रमण इत्यर्थः 'वेसा॥११॥
लियसायए'त्ति विशाला-महावीरजननी तस्या अपत्यमिति वैशालिकः-भगवांस्तस्य वचनं शृणोति तद्रसिकत्वादिति वैशालिकश्रावकः, तद्वचनामृतपाननिरत इत्यर्थः 'इणमक्खे'ति एनम् 'आक्षेप' प्रश्नं 'पुच्छे'त्ति पृष्टवान् , 'मागह'त्ति मगधजनपदजातत्वान्मागधस्तस्यामन्त्रणं हे मागध ! 'बहुइ'त्ति संसारवर्द्धनात् 'हाय'त्ति संसारपरिहान्येति । 'एतावं| तावे'त्यादि, एतावत् प्रश्नजातं तावदाख्याहि 'उच्यमानः' पृच्छयमानः, 'एवम्' अनेन प्रकारेण, एतस्मिन्नाख्याते पुन-1 रन्यत्प्रक्ष्यामीति हृदयम् । 'संकिए' इत्यादि, किमिदमिहोत्तरमिदं वा । इति संजातशङ्कः, इदमिहोत्तरं साधु इदं च न || साधु अतः कथमत्रोत्तरं लप्स्ये इत्युत्तरलाभाकालावान् कासितः अस्मिनुत्तरे दत्ते किमस्य प्रतीतिरुत्पत्स्यते न वा । इत्येवं | विचिकित्सितः'भेदसमावन्ने' मतेम-किंकर्तव्यताब्याकुलतालक्षणमापन्नः 'कलुषमापन्नः' नाहमिह किचिजानामीत्येवं ॥११॥ स्वविषयं कालुप्यं समापन्न इति 'नो संचाएइ'त्ति न शकोति 'पमोक्खमक्खाइ'ति प्रमुच्यते पर्यनुयोगबंधनादनेनेति प्रमोक्षम्-उत्तरम् 'आख्यातुं' वक्तुम् । 'महया जणसंमद्दे इ वा जणवूहे इ वा' इत्यत्रेदमन्यद् दृश्यम्-'जणबोले इ वा जणकलकले इ वा जणुम्मी इ वा जणुकलिया इ वा जणसंनिवाए इ वा बहुजणो अण्णमण्णस्स एवमाइक्खइ ४
KARAGRA
दीप अनुक्रम [११२]
Auditurary.com
स्कंदक (खंधक) चरित्र
~241~