________________
आगम
(०५)
प्रत
सूत्रांक
[30]
दीप
अनुक्रम [११२]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [२], वर्ग [−], अंतर्-शतक [-], उद्देशक [१], मूलं [९०]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
वात्मकः 'मणोगए'ति मनस्येव यो गतो न बहिः वचनेनाप्रकाशनात्स तथा 'सङ्कल्पः' विकल्पः 'समुप्पज्जित्य'ति समुत्पन्नवान् 'सेर्य'त्ति श्रेयः- कल्याणं 'पुच्छित्तए 'ति योगः 'इमाईच णं'ति प्राकृतत्वाद् 'इमान्' अनन्तरोक्तत्वेन | प्रत्यक्षासन्नान् चशब्दादन्यांश्च 'एयारूबाई'ति 'एतद्रूपान्' उक्तस्वरूपान्, अथवैतेषामेवानन्तरोकानामर्थानां रूपं येषां प्रष्टव्यतासाधर्म्यात्तत्तथा तान् 'अर्थान्' भावान् लोकसान्तत्वादींस्तदन्यांश्व 'हेऊ'ति अन्वयव्यतिरेकलक्षण हेतुगम्य| त्वाद्धेतवो- लोक सान्तत्वादय एव तदन्ये चातस्तान् 'पसिनाई'ति प्रश्नविषयत्वात् प्रश्ना एत एव तदन्ये वातस्तान् 'कारणाई' ति कारणम् - उपपत्तिमात्रं तद्विषयत्वात्कारणानि एत एव तदन्ये वाऽतस्तानि 'वागरणाई' ति व्याक्रियमा णत्वाद्व्याकरणानि एत एव सदन्ये वाऽतस्तानि 'पुच्छित्तए'ति प्रष्टुं 'तिकट्टु' इतिकृत्वाऽनेन कारणेन एवं संपेहेइ'त्ति 'एवम्' उक्तप्रकारं भगवद्वन्दनादिकरणमित्यर्थः 'संप्रेक्षते' पर्यालोचयति 'परिवायावसहे'त्ति परिब्राजकमठः 'कुण्डिका' कमण्डलु 'काशनिका' रुद्राक्षकृता 'करोटिका' मृद्भाजनविशेषः 'भृशिका' आसन विशेषः 'केशरिका' प्रमार्जनार्थ चीवरखण्ड 'पालक' त्रिकाष्ठिका 'अङ्कुश के' तरुपलवग्रहणार्थमङ्कुशाकृतिः 'पवित्रकम्' अङ्गुलीयकं 'गणेत्रिका' कलाचिकाssभरणविशेषः 'घाउरताओ'त्ति साटिका इति विशेषः, 'तिदंडे' त्यादि त्रिदण्डकादीनि दश हस्ते गतानि स्थितानि यस्य स तथा, 'पहारेत्थ'त्ति 'प्रधारितवान्' सङ्कल्पितवान् 'गमनाथ' गन्तुं । 'गोयमाइ ति गौतम इति एवमामध्येति शेषः, अथवाऽयीत्यामन्त्रणार्थमेव । 'से काहे व'त्ति अथ कदा वा ? कस्यां वेलायामित्यर्थः 'किह वत्ति केन वा प्रकारेण ? साक्षादर्शनतः श्रवणतो वा 'केवचिरेण वत्ति कियतो वा कालात् ?, 'सावस्थी नामं नयरी होत्यति विभक्तिपरि
Education International
स्कंदक (खंधक) चरित्र
For Pernal Use Only
~244~