________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[९०]
ताव आइक्वाहि बुचमाणे एवं, ततेणं से खंदए कच्चा० गोत्ते पिंगलएणं नियंठेणं वेसालीसावएणं दोचंपितचंपि इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेदसमावण्णे कलुसमावणे नो संचाएइ पिंगलयस्स नियंठस्स बेसालिसावयस्स किंचिवि पमोक्खमक्खाउं तुसिणीए संचिट्ठइ । तए णं सावत्थीए
नयरीए सिंघाडग जावमहापहेसु महया जणसंमद्दे इ वा जणबूहे इ वा परिसा निगच्छा । तए णं तस्स साखंदयस्स कच्चायणस्सगोत्तस्स बहुजणस्स अंतिए एयमहूं सोचा निसम्म इमेयारूवे अभत्थिए चिंतिए
पत्थिए मणोगए संकप्पे समुप्पज्जित्था-एवं खलु समणे भगवं महावीरे कयंगलाए नयरीए बहिया छत्तप है लासए चेहए संजमेणं तवसा अप्पाणं भावेमाणे विहरह, तं गच्छामि णं समणं भगवं महावीरं वंदामि।
नमसामि, सेयं खलु मे समणं भगवं महावीरं वंदित्ता णमंसित्ता सकारेत्तासम्माणित्ता कल्लाणं मंगलं देवयं चेइयं दीपजुचासित्ता इमाई च णं एयाख्वाइं अट्ठाई हेऊई पसिणाई कारणाई पुच्छित्तएत्तिकट्ट एवं संपेहेइ २||
जेणेव परिवायावसहे तेणेव उचागच्छद २त्ता तिदंडं च कुंडियं च कंचणियं च करोडियं च भिसियं च | का केसरियं च छन्नालयं च अंकुसयं च पवित्तयं च गणेत्तियं च छत्तयं च वाहणाओ य पाउयाओं य धाउरहत्ताओ य गेहद गेण्हइत्ता परिव्वायावसहीओ पडिनिक्खमइ पडिनिक्खमहत्ता तिदंडकुंडियकंचणिय-18
करोडियभिसियकेसरियछन्त्रालयअंकुसयपवित्तगणेत्तियहस्थगए छत्तोवाहणसंजुत्ते धाउरत्तवत्थपरिहिए सावत्थीए नगरीए मझमजमेणं निगच्छद निगच्छइत्ता जेणेव कयंगला नगरी जेणेव छत्तपलासए चेहए जेणेव
दीप अनुक्रम [११२]
स्कंदक (खंधक) चरित्र
~238~