________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[९०]
व्याख्या-1 महोत्था षण्णओ, तए णं समणे भगवं महावीरे उपपणनाणदसणधरे जाव समोसरणं परिसा निगच्छति, २१ शतके प्रज्ञप्तिः तीसे णं कर्यगलाए नगरीए अदूरसामंते सावत्थी नामं नयरी होत्था वण्णओ, तस्थ णं सावत्थीए नयरीए | उद्देशः१ अभयदेवी- गहभालिस्स अंतेवासी खंदए नाम कच्चायणस्सगोत्ते परिवायगे परिवसइ रिउब्वेदजजुब्वेदसामवेदअह
स्कन्द्रकचयावृत्तिः ॥ चणवेदइतिहासपंचमाणं निग्घंटुछट्ठाणं चउण्हं वेदाणं संगोवंगाणं सरहस्साणं सारए धारए धारए पारए
आरितं सू९०
पिङ्गलकसडंगवी सहिततविसारए संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोतिसामयणे अन्नेसु य बहसु बभण॥११२॥ सडगवी सहिततर्विसारए सखाणे सिक्खाकप्प वागरण
एसु परिव्वायएसु य नयेसु सुपरिनिहिए यावि होत्या, तत्थ णं सावत्थीए नयरीए पिंगलए नामं नियंठे वेसालियसावए परिवसइ, तए ण से पिंगलए णामं णियंठे वेसालियसावए अण्णया कयाई जेणेव खंदए कचायणस्सगोत्ते तेणेव उवागच्छद २ खंदगं कच्चायणस्सगोतं इणमक्खेवं पुच्छे-मागहा! किं सते लोए । अणते लोए १ सअंते जीवे अणंते जीवे २ सअंता सिद्धी अणंता सिद्धी ३ सअंते सिद्धे अर्णते सिडे ४ केण वा मरणेणं मरमाणे जीवे वड्डति वा हायति वा ५१, एतावं ताव आयक्वाहि वुच्चमाणे एवं, तएणं से खंदए । | कचा गोत्ते पिंगलएणं णियंठेणं सालीसावएणं इणमक्खेवं पुच्छिए समाणे संकिए कंखिए वितिगिच्छिए भेदसमावन्ने कलुसमावन्ने णो संचाएइ पिंगलयस्स नियंठस्स वेसालियसावयस्स किंचिवि पमोक्खमक्खाइऊं, तुसिणीए संचिट्ठद, तए णं से पिंगले नियंठे बेसालीसावए खंदयं कचायणस्सगोत्तं दोचंपि तचंपि इणमक्खेवं पुच्छे-मागहा ! किं सते लोए जाव केण वा मरणेणं मरमाणे जीवे वहद वा हायति वा एतावं
दीप अनुक्रम [११२]
5454545565654
स्कंदक (खंधक) चरित्र
~237~