________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रज्ञप्तिः
प्रत सूत्रांक [९०]
दीप अनुक्रम [११२]
व्याख्या-16 समणे भगवं महावीरे तेणेव पहारेत्य गमणाए । गोयमाइ समणे भगवं महावीरे भगवं गोयम एवं वयासी- २ शतके अभयदेवी
दच्छिसि णं गोयमा ! पुव्वसंगतियं, कहं भंते !?, खंदयं नाम, से काहं वा किहं वा केवचिरेण वा, एवं खलु या वृत्तिः
गोयमा ! तेणं कालेणं २ सावत्थीनाम नगरी होत्या वन्नओ, तत्य णं सावत्थीए नगरीए गहभालिस्स अंते-IIIRAMA
वासी खंदए णाम कचायणस्सगोत्ते परिब्वायए परिवसइ तं चेव जाव जेणेव ममं अंतिए तेणेव पहारेत्थ सरणे आ॥११३॥ गमणाए, से तं अदूरागते बहुसंपत्ते अद्धाणपडिवणे अंतरापहे वट्टह । अज्जेवणं दकिछसि गोयमा !, भंते-|| गमः
त्ति भगवं गोयमे समणं भगवं वंदइ नमसइ २एवं वदासी-पहू णं भंते ! खंदए कचायणस्सगोत्ते देवाणु-दा प्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पब्वइत्तए ?, हंता पभू, जावं चणं समणे भगवं महा
वीरे भगवओ गोयमस्स एयमई परिकहे इ तावं च णं से खंदए कचायणस्सगोत्ते तं देसं हब्वमागते, तए णं 51 &भगवं गोयमे खंदयं कचायणस्सगोतं अदूरआगयं जाणित्ता खिप्पामेव अब्भुढेति खिप्पामेव पनुवगच्छदार |२ जेणेव खंदए कच्चायणस्सगोते तेणेव उवागच्छदत्ता खंदयं कच्चायणस्सगोतं एवं बयासी-हे खंदया!
सागय खंदया ! सुसागयं खंदया ! अणुरागयं खंदया! सागयमणुरागयं खंदया ! से नूर्ण तुर्म खंदया। & सावत्थीए नयरीए पिंगलएणं नियंठेणं वेसालियसाबएणं इणमक्खेवं पुच्छिए-मागहा ! किं सोते लोगे ॥११३॥
अणते लोगे? एवं तं चेव जेणेव इह तेणेच हव्यमागए. से नणं खंदया ! अढे समझे ?, हंता अस्थि, तए राणं से खंदए कथा भगवं गोयम एवं बयासी-से केणटेणं गोयमा! तहारूवे नाणी वा तवस्सी वा जेणं तव ४
स्कंदक (खंधक) चरित्र
~239~