________________
आगम
(०५)
प्रत सूत्रांक
[८२]
दीप
अनुक्रम
[१०४]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [१], वर्ग [–], अंतर् शतक [-], उद्देशक [१०], मूलं [८२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५]
Ja Eratur
पलिया असंखभागो उकोसो होइ विरहकालो उ । विजयाश्सु निधिडो सबेसु जहण्णओ समओ ॥ ५ ॥ उयवायविरह'कालो इय एसो वण्णिओ उ देवेसु । उबट्टणावि एवं सधेसु होइ विष्णेया ॥ ६ ॥ जहणणेण एगसमओ उकोसेणं तु होंति | छम्मासा । विरहो सिद्धिगईए उबट्टणवज्जिया नियमा ॥ ७ ॥ इति ॥
॥ प्रथमशते दशमोदेशकः ॥ १-१० ॥
इति गुरुगमभङ्गः सागरस्याहमस्य स्फुटमुपचितजाढ्यः पञ्चमाङ्गस्य सद्यः । प्रथमशतपदार्थावर्त्तगर्त्तव्यतीतो, विवरणवरपोती प्राप्य सद्धीवराणाम् ॥ १ ॥
॥ इति श्रीमदभयदेवाचार्यविरचितायां भगवतीवृत्ती प्रथमशतं समाप्तमिति १ ॥
१- पल्या सख्यभागश्चतुर्षु विजयादिषूत्कृष्टो विरहकालस्तु भवति निर्दिष्टः सर्वेषु जघन्यतः समयः ॥ ५ ॥ एवमेष उपपातविरद्दकालो देवेषु तु वर्णितः । एवमुद्रर्त्तनाऽपि सर्वेषु भवति विज्ञेया ॥ ६ ॥ सिद्धिगतौ विरहो जघन्येनैकः समय उत्कर्षतः पण्मासा भवन्ति नियमादुद्वर्त्तमवर्जिताः ॥ ७ ॥
अत्र प्रथम शतके दशम उद्देशकः समाप्तः
"भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Digra
For PanalPrata Use Only
तत् समाप्ते प्रथमं शतकं अपि समाप्तं
~ 229~
untary org