SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८४] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [८४] अथ द्वितीयं शतकं व्याख्यात प्रथम शतमथ द्वितीयं व्याख्यायते, तत्रापि प्रथमोद्देशकः, तस्य चायमभिसम्बन्धः-प्रथमशतान्तिमोदेशकान्ते जीधानामुत्पादविरहोऽभिहितः, इह तु तेषामेवोच्छ्रासादि चिन्त्यत इत्येवसम्बन्धस्यास्येदमुपोद्घातसूत्रानलन्तरसूत्रम् गाहा-सासखंदए वि य १ समुग्धाय २ पुढचं ३ दिय ४ अन्नउस्थिभासा ५य। देवा य ३ चमरचंचा ७ समय ८ खिस ९स्थिकाय १० बीयसए ॥१॥ तेणं कालेणं तेणं समएणं रायगिहे नाम नगरे होत्था, वण्णओ, सामी समोसढे परिसा निग्गया धम्मो कहिओ पडिगया परिसा । तेणं कालेणं २ जेडे अंतेवासी जाच पजुवासमाणे एवं वयासी-जे इमे भंते !बई६ दिया तेइंदिया चरिंदिया पंचेदिया जीवा एएसिणं आणामं वा पाणामं वा उस्सासंचानीसासं वा जाणामो पासामो,जे इमे पुढविक्काइया चणस्सइकाइया एगिदिया जीवा एएसि णं आणामं वा पाणामंचा उस्सासं वा निस्सासं वाण याणामो ण पासामो, एएसि णं भंते ! जीचा आणमंति वा पाणमंति वा उस्ससंतिचा नीससंति वा ? हंता गोयमा ! एएवि य णं जीवा आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा॥ (सू०८४) |'जे इमे'इत्यादि, यद्यष्येकेन्द्रियाणामागमादिप्रमाणाजीवत्वं प्रतीयते तथाऽपि तदुचनासादीनां साक्षादनुपलम्भाजीवशरीरस्य |च निरुच्छ्रासादेरपि कदाचिदर्शनात् पृथिव्यादिषूच्छासादिविषया शङ्का स्यादिति तन्निरासाय तेषामुच्छ्रासादिकमस्तीत्येतस्या ACASSESASCOSCRI5 गाथा दीप अनुक्रम [१०५१०६] % M auranorm अथ द्वितीय शतकं आरभ्यते अत्र द्वितीय शतके प्रथम-उद्देशक: आरब्ध: सूत्रस्य क्रमांकने अत्र मुद्रण-दोष: सम्भाव्यते (यहाँ सूत्र-क्रम ८३ आना चाहिए मगर ८४ मुद्रित हुआ है, सम्भव है की गाथा के क्रमांक में गिन लिया हो ~230
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy