________________
आगम
(०५)
प्रत
सूत्रांक
[१]
दीप
अनुक्रम [१०३]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [१], वर्ग [-], अंतर् शतक [ - ], उद्देशक [१०], मूलं [८१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
| माहंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि ४ एवं खलु एगे जीवे एगेणं समएणं एवं किरियं पकरेइ तंजहा' इत्यादि पूर्वोक्तानुसारेणाध्येयमिति । मिथ्यात्वं चास्यैवम् - ऐर्यापथिकी क्रियाडकषायोदयप्रभवा इतरा तु | कषायप्रभवेति कथमेकस्यैकदा तयोः संभवः १, विरोधादिति ॥ अनन्तरं क्रियोक्ता, क्रियावतां चोत्पादो भवतीत्युत्पादविरहप्ररूपणायाह-
निरयगई णं भंते! केवतियं कालं विरहिया उववाएणं पनता ? गोयमा ! जहनेणं एवं समयं उक्कोसेणं बारस मुहुत्ता, एवं वकंतीपयं भाणिपव्वं निरवसेसं, सेवं भंते । सेवं भंते सि जाव विहरह ( सू० ८२ ) ॥ १-१० ॥ ॥ पढमं सयं समत्तं ॥
'वकंतीपर्य'ति व्युत्क्रान्तिः - जीवानामुत्पादस्तदर्थं पदं - प्रकरणं व्युत्क्रान्तिपदं तच्च प्रज्ञापनायां पर्छ, तच्चार्थलेशत एवं द्रष्टव्यं पश्चेन्द्रिय तिर्यग्गतौ मनुष्यगती देवगतौ चोत्कर्षतो द्वादश मुहर्त्ताः जघन्यतस्त्वेकसमय उत्पादविरह इति तथा - "चैबीसई मुहुत्ता १ सत अहोरत २ तह य पण्णरस ३ मासो य ४ दो य ५ चउरो ६ छम्मासा ७ विरहकालो उ ॥ १ ॥ उक्कोसो रयणाइसु सव्दासु जहण्णओ भवे समओ एमेव य उबट्टण संखा पुण सुरवरा तुला ॥ २ ॥” षण्मासा विरहकालस्तु ॥ १ ॥ सर्वासु रत्नायासुत्कृष्टो
१ - चतुर्विंशतिर्मुहूर्तनि सप्ताहोरात्रास्तथा च पञ्चदशमासश्व द्वौ चत्वारश्च जघन्यतो भवेत् समयः । एवमेवोद्वर्तनापि सङ्ख्या पुनः सुरवरतुल्या ॥ २ ॥
Eucation International
For Parts Only
~ 227 ~