SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [<?] दीप अनुक्रम [१०३] [भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:) शतक [१], वर्ग [–], अंतर् शतक [-], उद्देशक [१०], मूलं [८१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्या प्रज्ञसि: अभयदेवीया वृत्तिः १ ॥१०६ ॥ रेति, तंजहा- हरियावहियं च संपराइयं च [ जं समयं इरियावहियं पकरेइ तं समयं संपराइयं पकरेह, जं स. मयं संपराइयं पकरेइ तं समयं इरियावहियं पकरेड, इरियावहियाए पकरणताए संपराइयं पकरेह संपराइय- १ पकरणयाए इरियावहियं पकरेइ, एवं खलु एगे जीवे एगेणं समर्पणं दो किरियाओ पकरेति, तंजहा - इरियावहियं च संपराइयं च से कहमेयं भंते एवं १, गोयमा ! जं णं ते अण्णउत्थिया एवमाहक्वंति तं चैव जाव जे ते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि ४ एवं खलु एगे जीवे एग| समए एवं किरियं पकरे ] परउत्थियवक्तव्यं णेयव्वं, ससमयवत्तवपाए नेयव्वं जाव इरियावहियं संपरा| इयं वा ॥ ( सू० ८१ ) तत्र च 'इरियावहियं'ति ईर्या - गमनं तद्विषयः पन्था मार्ग ईर्यापथस्तत्र भवा ऐर्यापथिकी, केवलकाययोगप्रत्ययः कर्मबन्ध इत्यर्थः, 'संपराइयं चत्ति संपरैति - परिभ्रमति प्राणी भवे एभिरिति संपरायाः कषायास्तत्प्रत्यया या सा | साम्परायिकी, कपायहेतुकः कर्मबन्ध इत्यर्थः । 'परउत्थियवक्तव्यं शेयव्वंति इह सूत्रेऽन्ययूधिक वक्तव्यं स्वयमुच्चार | णीयं, ग्रन्थगौरव भयेनालिखितस्वात्तस्य, तचेदम्- 'जं समयं संपराइयं पकरेइ तं समयं इरियावहियं पकरेह हरियावहियापकरणयाए संपराइयं पकरेइ संपरा इयपकरणयाए इरियावहियं पकरेह, एवं खलु एगे जीवे एगेणं समपणं दो किरियाओ पकरेह, तंजहा-इरियावहियं च संपरा इयं चे 'ति । 'ससमयव सब्वयाए शेयवं' सूत्रमिति गम्यं सा चैवम्- 'से कहमेयं भंते ! एवं १, गोयमा ! जन्नं ते अन्नउत्थिया एवमाइक्खति जाय संपराइयं च जे ते एव Education Internation For Parts Only ~226~ १ शतके उद्देशः १० ऐर्यापथि कीतरयोर न्यमतं स् ८१ ॥१०६॥
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy