________________
आगम
(०५)
प्रत
सूत्रांक
[<?]
दीप
अनुक्रम
[१०३]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [१], वर्ग [–], अंतर् शतक [-], उद्देशक [१०], मूलं [८१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
प्रज्ञसि: अभयदेवीया वृत्तिः १
॥१०६ ॥
रेति, तंजहा- हरियावहियं च संपराइयं च [ जं समयं इरियावहियं पकरेइ तं समयं संपराइयं पकरेह, जं स. मयं संपराइयं पकरेइ तं समयं इरियावहियं पकरेड, इरियावहियाए पकरणताए संपराइयं पकरेह संपराइय- १ पकरणयाए इरियावहियं पकरेइ, एवं खलु एगे जीवे एगेणं समर्पणं दो किरियाओ पकरेति, तंजहा - इरियावहियं च संपराइयं च से कहमेयं भंते एवं १, गोयमा ! जं णं ते अण्णउत्थिया एवमाहक्वंति तं चैव जाव जे ते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि ४ एवं खलु एगे जीवे एग| समए एवं किरियं पकरे ] परउत्थियवक्तव्यं णेयव्वं, ससमयवत्तवपाए नेयव्वं जाव इरियावहियं संपरा| इयं वा ॥ ( सू० ८१ )
तत्र च 'इरियावहियं'ति ईर्या - गमनं तद्विषयः पन्था मार्ग ईर्यापथस्तत्र भवा ऐर्यापथिकी, केवलकाययोगप्रत्ययः कर्मबन्ध इत्यर्थः, 'संपराइयं चत्ति संपरैति - परिभ्रमति प्राणी भवे एभिरिति संपरायाः कषायास्तत्प्रत्यया या सा | साम्परायिकी, कपायहेतुकः कर्मबन्ध इत्यर्थः । 'परउत्थियवक्तव्यं शेयव्वंति इह सूत्रेऽन्ययूधिक वक्तव्यं स्वयमुच्चार | णीयं, ग्रन्थगौरव भयेनालिखितस्वात्तस्य, तचेदम्- 'जं समयं संपराइयं पकरेइ तं समयं इरियावहियं पकरेह हरियावहियापकरणयाए संपराइयं पकरेइ संपरा इयपकरणयाए इरियावहियं पकरेह, एवं खलु एगे जीवे एगेणं समपणं दो किरियाओ पकरेह, तंजहा-इरियावहियं च संपरा इयं चे 'ति । 'ससमयव सब्वयाए शेयवं' सूत्रमिति गम्यं सा चैवम्- 'से कहमेयं भंते ! एवं १, गोयमा ! जन्नं ते अन्नउत्थिया एवमाइक्खति जाय संपराइयं च जे ते एव
Education Internation
For Parts Only
~226~
१ शतके
उद्देशः १०
ऐर्यापथि कीतरयोर
न्यमतं
स् ८१
॥१०६॥