________________
आगम (०५)
[भाग-८] “भगवती
शतक [१], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१०], मूलं [८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [८०]
अन्यथा रुक्षावपि रूक्षस्ववैषम्ये संहन्येते एव, यदाह-"समनिद्धयाएबंधोन होइ समलुक्खयाएविन होइ।वेमायनिद्धलुक्खत्तणेण बंधो उ संधाणं ॥१॥"ति । 'खंधेवि य णं से असासए'त्ति उपचयापचयिकत्वात्, अत एवाह-सया समिय'मित्यादि 'पुचि भासा अभास'त्ति भाष्यत इति भाषा भाषणाच्च पूर्व न भाष्यते इतिन भाषेति भासिज्जमाणी भासा भास'त्ति शब्दार्थोपपत्तेः 'भासिया अभास'त्ति शब्दार्थवियोगात् । 'पुब्धि किरिया अदुक्ख त्ति करणात्पूर्व क्रियैव नास्तीत्यसवादेव च न दुःखा, सुखापि नासौ, असत्त्वादेव, केवलं परमतानुवृत्त्याऽदुःखेत्युक्तं 'जहा भास'त्ति वच
नात् , 'कजमाणी किरिया दुक्खा' सत्त्वात् , इहापि यक्रियमाणा क्रिया दुःखेत्युक्तं तत्परमतानुवृत्त्यैव, अन्यथा सुखाPisपि क्रियमाणैव क्रिया, तथा 'किरियासमयवितिकतं च ण'मित्यादि दृश्यमिति । 'किचं दुक्ख'मित्यादि, अनेन च
कर्मसत्ताऽऽवेदिता, प्रमाणसिद्धत्वादस्य, तथाहि-इह यद्वयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरेकस्य दुःखलक्षणं फल|| मन्यस्येतरत् न तद्विशिष्टहेतुमन्तरेण संभाव्यते, कार्यत्वाद्, घटवत् , यश्चासौ विशिष्टो हेतुः स कर्मेति, आह च-"जो तुलसाहणाणं फले विसेसो ण सो विणा हेउं । कज्जत्तणओ गोयम ! घडो व हेऊ य से कम्मं ॥१॥"ति ॥ पुनरप्यन्ययूथिकान्तरमतमुपदर्शयन्नाह
अण्णास्थिया णं भंते ! एवमाइक्खंति जाव-एवं खलु एगे जीवे एगणं समएणं दो किरियाओ पक१ समस्निग्धतया न भवति समरूक्षतयाऽपि न भवति बन्धः, विमात्रनिन्धरूक्षतया स्कन्धानां बन्धस्तु ॥१॥२ यस्तुल्यसाबनानां फले विशेषः कार्याणां न स हेतुं विना । कार्यत्वाद् घट इव तस्स हेतुश्च कर्म गौतम ! ।
दीप अनुक्रम [१०२]
SHREmiratanRana
~225