SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ८० ] दीप अनुक्रम [१०२] [भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:) शतक [१], वर्ग [-], अंतर् शतक [ - ], उद्देशक [१०], मूलं [ ८० ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥१०५॥ Education प्रत्ययोत्पादकत्वादिति हेतुः सोऽनैकान्तिकः, करादिचेष्टानामभिधेयप्रतिपादकत्वे सत्यपि भाषात्वासिद्धेः । तथा यदुक्तम्अभाषकस्य भाषेति, तदसङ्गततरम्, एवं हि सिद्धस्याचेतनस्य वा भाषाप्राप्तिप्रसङ्ग इति । एवं क्रियाऽपि वर्त्तमानकाल एव युक्ता, तस्यैव सत्त्वादिति, यच्चानभ्यासादिकं कारणमुक्तं तच्चानैकान्तिकम्, अनभ्यासादावपि यतः काचित्सुखादिरूपैव, तथा यदुक्तम्-अकरणतः क्रिया दुःखेति, तदपि प्रतीतिबाधितं यतः करणकाल एव क्रिया दुःखा वा सुखा वा दृश्यते, न पुनः पूर्व पञ्चाद्वा, तदसत्त्वादिति । तथा यदुक्तम् 'अकिच्च' मित्यादि यदृच्छावादिमताश्रयणात्, तदप्यसाधीयो, यतो यद्यकरणादेव | कर्म दुःखं सुखं वा स्यात् तदा विविधैहिकपारलौकिकानुष्ठानाभावप्रसङ्गः स्यात्, अभ्युपगतं च किञ्चित्पारलौकिकानुष्ठानं | तैरपि चेति, एवमेतत्सर्वमज्ञानविजृम्भितम् उक्तं च वृद्धै:-"परतित्थियवत्तवय पढमसए दसमर्थमि उसे विभंगीणादेसा | मइभेया वाबि सासवा ॥ १ ॥ सम्भूयमसम्भूय भंगा चत्तारि होंति विभंगे । उम्मत्तवायसरिसं तो अण्णाणंति निद्दिहं ॥२॥” सद्भूते-परमाणौ असद्भूतं- अर्घादि १, असद्भूते - सर्वगात्मनि सद्भूतं चैतन्यं २, सद्भूते - परमाणौ सद्भूतं निष्प्रदेशत्वम् ३, अस| ते सर्वगात्मनि असद्भूतं कर्तृत्वमिति ४ । 'अहं पुण गोयमा ! एवमाइक्खामी" त्यादि तु प्रतीतार्थमेवेति, नवरं 'दोन्ह | परमाणुपोग्गलाणं अत्थि सिणेहकाए'त्ति एकस्यापि परमाणोः शीतोष्णस्निग्धरूक्षस्पर्शानामन्यतरदविरुद्धं स्पर्शद्वयमेकदैवास्ति ततो द्वयोरपि तयोः स्निग्धत्वभावात् स्नेहकायोऽस्त्येव, ततश्च तौ विषमस्नेहात्संहन्येते, इदं च परमतानुवृत्त्योक्तम्, १- प्रथमशते दशमे उद्देशे परतीर्थिकवकव्यता विभङ्गिनामादेशा मतिभेदाच्चापि सा सर्वा ॥ १ ॥ सद्भूतेऽसद्भूतादयश्चत्वारो भङ्गाः परमाणावर्द्धादि सर्वगात्मनि चैतन्यं परमाणावप्रदेशस्वं सर्वगात्मन्यकर्तृत्वम् विभने भवन्ति उन्मत्तवाक्सदृशा इत्यज्ञानमिति निर्दिष्टम् ॥ २ ॥ For Parts Only ~ 224~ ११ शतके उद्देशः १० अन्यतीर्थिकवक्तव्यता स्नेहभाषा क्रियासु सू ८० ॥१०५॥ rary org
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy