________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रज्ञप्तिः
प्रत सूत्रांक [७७]]
दीप अनुक्रम
तणुयस्स य किवणस्स य खत्तियस्स य समं चेव अपञ्चक्खाणकिरिया कज्जइ ?, हंता गोयमा! सेवियस्स य १ शतके व्याख्या
जाव अपञ्चक्खाणकिरिया कज्जइ, से केणडेणं भंते!?,गोयमा ! अविरतिं पडुच्च से तेण गोयमा! एवं वुच्च- | उद्देशः ९ अभयदेवी- इ-सेट्टियस्स य तणु० जाव कज्जइ ॥ (सू०७७)।
अप्रत्याख्या
नक्रियासाया वृत्तिः|| तत्र भंतेत्ति हे भदन्त ! 'इति' एवमामन्येति शेपः, अथवा भदन्त ! इतिकृत्वा, गुरुरितिकृत्वेत्यर्थः, 'से
| म्यमीश्वरे सद्रियस्स'त्ति श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितशिरोवेष्टनोपेतपौरजननायकस्य 'तणुयस्स'त्ति दरिद्रस्य 'किवणस्स'त्ति | ॥१० ॥
तरयो रकस्य 'खत्तियस्स'त्ति राज्ञः 'अपचक्याणकिरिय'त्ति प्रत्याख्यानक्रियाया अभावोऽप्रत्याख्यानजन्यो वा कर्म- सू ७७ बन्धः, 'अविरईति इच्छाया अनिवृत्तिः, सा हि सर्वेषां समैवेति ॥ अप्रत्याख्यानक्रियायाः प्रस्तावादिदमाह- . आहाकम्मं झुंजमाणे समणे निग्गंधे किं बंधइ किं पकरेइ किं चिणाइ किं उवचिणाइ, गोयमा ! आहा-
Il.
आधाकमेंकम्मं णं भुंजमाणे आउयवजाओ सत्त कम्मप्पगडीओ सिढिलबंधणघद्धाओ धणियपंधणबद्धाओ पकरेइ जाव
तरभोगफअणुपरियट्टइ, से केणटेणं जाव अणुपरियट्टइ, गोयमा ! आहाकम्मं णं मुंजमाणे आयाए धम्म अइकमह
लं सू७८ आयाए धम्म अइक्कममाणे पुढविक्कायं णावकंखइ जाव तसकार्य णावखह, जेसिपि य णं जीवाणं सरीराई आहारमाहारेइ सेवि जीचे नावकखइ, से तेणटेणं गोयमा! एवं वुच्चइ-आहाकम्मं गं भुंजमाणे आउयवजाओ ॥१०११॥ सत्त कम्मपगडीओ जाव अणुपरियट्टइ।।फासुएसणिज भंते ! भुजमाणे किं बंधइ जाव उवचिणाइ?, गोयमा! सफासुएसणिज्जंण मुंजमाणे आउयवजाओ सत्त कम्मपयडीओ धणियबंधणवद्धाओ सिदिलबंधणबद्धाओ पक-13
[९९]
Naraya
आधाकर्म-भोग्यामाने दोषा:
~216~