SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [७७]] दीप अनुक्रम तणुयस्स य किवणस्स य खत्तियस्स य समं चेव अपञ्चक्खाणकिरिया कज्जइ ?, हंता गोयमा! सेवियस्स य १ शतके व्याख्या जाव अपञ्चक्खाणकिरिया कज्जइ, से केणडेणं भंते!?,गोयमा ! अविरतिं पडुच्च से तेण गोयमा! एवं वुच्च- | उद्देशः ९ अभयदेवी- इ-सेट्टियस्स य तणु० जाव कज्जइ ॥ (सू०७७)। अप्रत्याख्या नक्रियासाया वृत्तिः|| तत्र भंतेत्ति हे भदन्त ! 'इति' एवमामन्येति शेपः, अथवा भदन्त ! इतिकृत्वा, गुरुरितिकृत्वेत्यर्थः, 'से | म्यमीश्वरे सद्रियस्स'त्ति श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितशिरोवेष्टनोपेतपौरजननायकस्य 'तणुयस्स'त्ति दरिद्रस्य 'किवणस्स'त्ति | ॥१० ॥ तरयो रकस्य 'खत्तियस्स'त्ति राज्ञः 'अपचक्याणकिरिय'त्ति प्रत्याख्यानक्रियाया अभावोऽप्रत्याख्यानजन्यो वा कर्म- सू ७७ बन्धः, 'अविरईति इच्छाया अनिवृत्तिः, सा हि सर्वेषां समैवेति ॥ अप्रत्याख्यानक्रियायाः प्रस्तावादिदमाह- . आहाकम्मं झुंजमाणे समणे निग्गंधे किं बंधइ किं पकरेइ किं चिणाइ किं उवचिणाइ, गोयमा ! आहा- Il. आधाकमेंकम्मं णं भुंजमाणे आउयवजाओ सत्त कम्मप्पगडीओ सिढिलबंधणघद्धाओ धणियपंधणबद्धाओ पकरेइ जाव तरभोगफअणुपरियट्टइ, से केणटेणं जाव अणुपरियट्टइ, गोयमा ! आहाकम्मं णं मुंजमाणे आयाए धम्म अइकमह लं सू७८ आयाए धम्म अइक्कममाणे पुढविक्कायं णावकंखइ जाव तसकार्य णावखह, जेसिपि य णं जीवाणं सरीराई आहारमाहारेइ सेवि जीचे नावकखइ, से तेणटेणं गोयमा! एवं वुच्चइ-आहाकम्मं गं भुंजमाणे आउयवजाओ ॥१०११॥ सत्त कम्मपगडीओ जाव अणुपरियट्टइ।।फासुएसणिज भंते ! भुजमाणे किं बंधइ जाव उवचिणाइ?, गोयमा! सफासुएसणिज्जंण मुंजमाणे आउयवजाओ सत्त कम्मपयडीओ धणियबंधणवद्धाओ सिदिलबंधणबद्धाओ पक-13 [९९] Naraya आधाकर्म-भोग्यामाने दोषा: ~216~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy