________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[७६]
दीप अनुक्रम [९८
ॐॐॐॐॐॐ
निमित्तमनुग्रहपरगुरुभिरनुदुतानाम् , अत एवास्माभिः 'अनुपधारिवानाम् अनवधारितानाम् 'एयमढे 'त्ति एवंप्रकारोऽर्थः अथवाऽयमर्थः 'नो सहहिए'त्ति न अद्धितः 'नो पत्तिए'त्ति 'नो' नैव 'पत्तिय'ति प्रीतिरुच्यते तद्योगात् पत्तिए'त्ति प्रीतः-प्रीतिविषयीकृतः, अथवा न प्रीतितः न प्रत्ययितो वा हेतुभिः, नो रोइए'त्ति न चिकीर्षितः 'एवमेयं 8 से जहेयं तुम्भे वयह'त्ति अथ यथैतद्वस्तु यूर्य वदथ एवमेतद्वस्त्विति भावः । 'चाउज्जामाउत्ति चतुर्महाव्रतात् , पार्श्वनाथजिनस्य हि चत्वारि महानतानि, नापरिगृहीता स्त्री भुज्यते इति मैथुनस्य परिग्रहेऽन्तर्भावादिति, 'सप्पडिकमण जाति पार्श्वनाथधर्मो हि अप्रतिक्रमणः, कारण एवं प्रतिक्रमणकरणादन्यथा त्वकरणात्, महावीरजिनस्य तु सप्रतिकमणः, कारणं विनाऽप्यवश्यं प्रतिक्रमणकरणादिति, 'देवाणुप्पिय'त्ति प्रियामन्त्रणं 'मा पडिबंधीति मा व्याघातं कुरुवेति गम्यम् । 'मुंडभावे'त्ति मुण्डभावो-दीक्षितत्वं 'फलगसेजत्ति प्रतलायतविष्कम्भवतकाष्ठ रूपा कइसेज'त्ति असंस्कृतकारशयनं कष्टशय्या वाऽमनोज्ञा वसतिः 'लहावलजी'सि लब्धं च-लाभोऽपलब्धिश्च-अलाभोऽपरिपूर्णलाभो वा || लब्धापलब्धिः 'उचाचय'त्ति उच्चावचाः अनुकूलप्रतिकूला असमञ्जसा वा 'गामकंटय'त्ति ग्रामस्थ-इन्द्रियसमूहस्य
कण्टका इव कण्टका-पाधकाः शत्रवो ग्रामकण्टकाः, क एते इत्याह-बावीस परीसहोवसग्ग'त्ति परीपहा:-क्षुदादयस्त I एवोपसर्गा-उपसर्जनात् धर्मभ्रंशनात् परीपहोपसर्गाः, अथवा द्वाविंशतिपरीपहार, तथा उपसर्गा-दिव्यादयः॥ कालस्य-18 ट्र वैशिकपुत्रः प्रत्याख्यानक्रियया सिद्ध इति तद्विपर्ययभूतापत्याख्यानक्रियानिरूपणसूत्रम्
भंतेत्ति भगवं गोयमे समर्ण भगवं महावीरं वंदति नर्मसति २ एवं वदासी-से नूर्ण भंते । सेहियस्स या
REaand
Vel
mmrary.org
कालासवैशिक-अनगारस्य प्रश्ना: एवं स्थवीरस्य उत्तराणि
~215~