SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७६] दीप अनुक्रम [82] [भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:) शतक [१], वर्ग [–], अंतर् शतक [ - ], उद्देशक [९], मूलं [ ७६ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१००॥ किल द्वेषसम्भवेति, अत्रोत्तरं - संयमार्थमिति, अवद्ये गर्हिते संयमो भवति, अवद्यानुमतेर्व्यवच्छेदनात्, तथा गर्हा संयमः तद्धेतुत्वात्, न केवलमसौ गर्हा कर्मानुपादान हेतुत्वात्संयमो भवति, 'गरहावित्ति गर्दैव च सर्वे 'दोसं 'ति दोषं-रागादिकं पूर्वकृतं पापं वा द्वेपं वा 'प्रविनयति' क्षपयति, किं कृत्वा ? इत्याह-'सव्वं बालियं' ति बाल्यं - चालतां मिथ्याखमविरतिं च 'परिण्णाए 'त्ति 'परिज्ञाय' ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यान परिज्ञया च प्रत्याख्यायेति, इह च मया स्तद्वतश्चाभेदादे ककर्तृकत्वेन * परिज्ञायेत्यत्र क्त्वाप्रत्ययविधिरदुष्ट इति, 'एवं खुति एवमेव 'णे' इत्यस्माकम् 'आया संजमे उबहिए'ति उपहितः प्रक्षिप्तो न्यस्तो भवति, अथवाऽऽत्मरूपः संयमः 'उपहितः' प्राप्तो भवति, 'आया संजमे उवचिपत्ति आत्मा संयमविषये पुष्टो भवति आत्मरूपो वा संयम उपचितो भवति, 'उबट्ठिए'त्ति 'उपस्थितः' अत्यन्तावस्थायी ॥ 'एएसि णं भंते! पयाणं' इत्यस्य 'अदिट्ठाण' मित्यादिना सम्बन्धः, कथमदृष्टानामित्याह - 'अन्नाणयाए'ति अज्ञानो - निर्ज्ञानस्तस्य भावोऽज्ञानता तयाऽज्ञानतया, स्वरूपेणानुपलम्भादित्यर्थः, एतदेव कथमित्याह- 'असवणयाए 'त्ति अश्रवणःश्रुतिवर्जितस्तद्भावस्तत्ता तथा 'अबोहीए'त्ति अबोधिः- जिनधर्मानवाप्तिः, इह तु प्रक्रमान्महावीरजिनधर्मानवा प्तिस्तया, अथवौत्पत्तिक्यादिबुद्ध्यभावेन, 'अणभिगमेणं'ति विस्तरबोधाभावेन हेतुना 'अदृष्टानां' साक्षात्स्वयमनुपलब्धानाम् 'अश्रुतानाम्' अन्यतोऽना कर्णितानाम् 'अस्सुयाणं'ति 'अस्मृतानां दर्शनाकर्णनाभावेनान नुध्यातानाम्, अत एव 'अवि| ज्ञातानां विशिष्टबोधाविषयीकृतानाम्, एतदेव कुत इत्याह- 'अब्बोकडानं'ति अव्याकृतानां विशेषतो गुरुभिरनाख्यातानाम्, 'अव्वोच्छिष्णाणं'ति विपक्षादव्यवच्छेदितानाम्, 'अनिजूढाणं'ति महतो ग्रन्थात्सुखावबोधाय सङ्क्षेप कालास वैशिक- अनगारस्य प्रश्नाः एवं स्थवीरस्य उत्तराणि For Pernal Prata Use Only "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ~ 214~ ३१ शतके उद्देशः ९ कालासवैशिकप्रश्नाः सामायिका दे सू ७६ ॥१००॥ org
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy