________________
आगम
(०५)
प्रत
सूत्रांक
[ ७६ ]
दीप अनुक्रम [८]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [१], वर्ग [–], अंतर् शतक [ - ], उद्देशक [९], मूलं [ ७६ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Jan Educati
अण्हाणयं अतधुवणयं अच्छन्तयं अणोवाहणयं भूमिसेजा फलहसेजा कहसेज्जा केसलोओ बंभचेरवासो | परधरपवेसो लद्धावली उच्चावया गामकंटगा बाबीसं परिसहोवसग्गा अहियासिजति तम आराहेद २ चरिमेहिं उस्सासनीसासेहिं सिद्धे बुद्धे मुक्के परिनिब्बुडे सब्वदुक्खप्पहीणे ॥ ( सू० ७६ ) ॥
'पासाव चिजे 'ति पार्श्वपत्यानां पार्श्वजिनशिष्याणामयं पार्श्वापत्यीयः 'थेरे 'ति श्रीमन्महावीरजिनशिष्याः श्रुतवृद्धाः 'सामाइयं' ति समभावरूपं 'न याणंति'त्ति न जानन्ति, सूक्ष्मत्वात्तस्य, 'सामाइयस्स अहं'ति प्रयोजनं कर्मानुपादाननिर्जरणरूपं, 'पञ्चक्खाणं' ति पौरुष्यादिनियमं तदर्थं च आश्रवद्वारनिरोधं, 'संजमं' ति पृथिव्यादिसंरक्षणलक्षणं, तदर्थ च-अनाश्रवत्वं, 'संवरं 'ति इन्द्रियनोइन्द्रियनिवर्त्तनं, तदर्थं तु-अनाश्रवत्वमेव 'विवेगं 'ति विशिष्टबोधं, तदर्थे च - त्याग्यत्यागादिकं, 'विउस्सग्गं' ति व्युत्सगै कायादीनां तदर्थं चानभिष्वङ्गताम् 'अज्जो !"त्ति हे आर्य !, ओकारान्तता सम्बोधने प्राकृतत्वात्, 'किं भे'त्ति किं भवतामित्यर्थः, 'आया णे'त्ति आत्मा नः अस्माकं मते सामायिकमिति, यदाह - "जीवो गुणपडिवष्णो नयस्स दवडियस्स सामइयं "ति, सामायिकार्थोऽपि जीव एव, कर्मानुपादानादीनां जीवगुणत्वात् जीवाव्यतिरिक्तत्वाच्च तद्गुणानामिति । एवं प्रत्याख्यानाद्यप्यवगन्तव्यम् । 'जइ ने अज्जो' त्ति यदि भवतां हे आर्याः ! स्थविराः सामायिकमा त्मा तदा 'अवहद्दु'त्ति अपहृत्य त्यक्त्वा क्रोधादीन् किमर्थं गर्हध्ये ? 'निंदामि गरिहामि अप्पाणं बोसिरामि' इति वचनात् क्रोधादीनेव अथवा 'अवज्ज'मिति गम्यते, अयमभिप्रायः यः सामायिकवान् त्यक्तक्रोधादिश्च स कथं किमपि निन्दति ?, निन्दा हि १ गुणप्रतिपन्नो जीवो द्रव्यार्थिकस्य नयस्य मतेन सामायिकम् ॥
कालास वैशिक- अनगारस्य प्रश्नाः एवं स्थवीरस्य उत्तराणि
For Penal Use Only
~213~
yor