________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[७६]
दीप अनुक्रम [९८
व्याख्या-1 किमट्ट अज्जो गरहह , कालास० संजमट्टयाए, से भंते! किंगरहा संजमे अगरहा संजमे ?, कालास गरहा || १शतके प्रज्ञप्तिः संजमे नो अगरहासंजमे, गरहावि य णं सब्वं दोसं पविणेति सव्वं बालियं परिणाए, एवं खुणे आया संजमे ||
उद्देशः९ अभयदेवी- उवहिए भवति, एवं खुणे आया संजमे उवचिए भवति, पवं खुणे आया संजमे उवहिए भवति, एस्थणं से
सामायिकया वृत्तिः ।
देकलास कालासवेसियपुत्ते अणगारे संबुद्धे थेरे भगवंते वंदति णमंसति २ एवं वयासी-एएसिणं भंते ! पयाणं MITRA ॥ ९९॥ पुब्बि अण्णाणयाए असवणयाए अबोहियाए अणभिगमेणं अदिहाणं अस्सुयाणं असुयाणं अविषणायाणं ||
सू७६ अव्योगडाणं अव्वोच्छिन्नाणं अणिज्जूढाणं अणुवधारियाणं एयममु णो सद्दहिए जो पत्तिइए णो रोइए इयाणि भंते ! एतेसि पयाणं जाणणयाए सवणयाए वोहीए अभिगमेणं दिहाणं सुयाण मुयाणं विण्णायाणं वोग-1 डाणं वोच्छिन्नाणं णिजूढाणं उवधारियाणं एयमद्वं सद्दहामि पत्तियामि रोएमि एवमेयं से जहेयं तुम्भे बदह, तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी-सदहाहि अजो ! पत्तियाहि अजो ! रोएहि । अजोसे जहेयं अम्हे वदामो।तएणं से कालासवेसियपुत्ते अणगारे धेरे भगवंतो वंदह नमसह २एवं वदासीइच्छामि गं भंते ! तुम्भं अंतिए चाउजामाओ धम्माओ पंचमहब्वइयं सपडिकमणं धम्म उवसंपज्जित्ता गं || विहरित्तए, अहासुहं देवाणुप्पियामा पडिबंधं । तए णं से कालासवेसियपुत्ते अणगारे धेरे भगवते वंदइ नमसह । | वंदित्ता नमंसित्ता चाउजामाओधम्माओ पंचमहब्वइयं सपडिक्कमणं धम्म उवसंपज्जित्ता णं विहरइ। तएणं से | कालासवेसियपुत्ते अणगारे बहूणि यासाणि सामण्णपरियागं पाउणइ जस्सहाए कीरइ नग्गभावे मुंडभावे |
RAS
कालासवैशिक-अनगारस्य प्रश्ना: एवं स्थवीरस्य उत्तराणि
~212~