________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [७५]]
दीप अनुक्रम [९७]
युर्वेदयते, तदैव तेन यदि परभवायुर्बद्धं तदा दानाध्ययनादीनां वैयर्थं स्यादिति, एतच्चायुर्वन्धकालादन्यत्रावसेयम् , अन्यथाऽऽयुर्वन्धकाले इहभवायुर्वेदयते परभवायुस्तु प्रकरोत्येवेति ॥ अन्ययूधिकप्रस्तावादिदमाह
तेणं कालेणं तेणं समएणं पासावच्चिज्जे कालासवेसियपुत्ते णामं अणगारे जेणेव थेरा भगवंतो तेणेव *उवागच्छति २ ता धेरे भगवते एवं वयासी-थेरा सामाइयं ण जाणंति थेरा सामाइयस्स अढ ण याणंति साधेरा पचक्खाणं ण याणंति धेरा पञ्चक्खाणस्स अट्ट ण याणंति धेरा संजमं ण याणंति थेरा संजमस्स अढ णटू याणंति थेरा संवरं ण याणंति धेरा संवरस्स अटुं ण याणंति थेरा विवेगण याणंति थेरा विवेगस्स अटुं ण याणंति धेरा विउस्सग्गं ण याणंति थेरा विउस्सग्गस्स अट्ठ ण याति ६ । तए णं ते घेरा भगवंतो कालासवेसियपुसं अणगारं एवं वयासी-जाणामो ण अजो! सामाइयं जाणामो णं अजो! सामाइयरस अटुं जावई जाणामो णं अजो। विउस्सगस्स अटुं । तए णं से कालासवेसियपुत्ते अणगारे धेरे भगवंते एवं बयासीजति णं अजो! तुम्भे जाणह सामाइयं जाणह: सामाइयस्स अट्ठ जाव जाणह विउस्सग्गस्स अट्ट किं भे अजो ! सामाइए किं भे अजो सामाइयस्स अडे? जाव किंभे विउस्सगस्स अट्टे ?, तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी-आया णे अजो! सामाइए आया णे अजो। सामाइयस्स अट्टेट |जाव विउस्सग्गस्स अट्ठे । तए णं से कालासवेसियपुत्ते अणगारे धेरे भगवंते एवं वयासी-'जति भे अजोर |आया सामाइए आया सामाइयस्स अट्ठे एवं जाव आया बिउस्सग्गरस अडे अवहह कोहमाणमायालोभे|
CANCCC
SANSASAKARANG
का
कालासशिक-अनगारस्य प्रश्ना: एवं स्थवीरस्य उत्तराणि
~211