________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
१शतके
प्रत सूत्रांक [७५]]
सू७५
दीप अनुक्रम [९७]
परूति'ति भेदकथनतः, द्वयोर्जीवयोरेकस्य वा समयभेदेनायुद्धयकरणे नास्ति विरोध इत्युक्तम्-'एगे जीवे इत्यादि, व्याख्याप्रज्ञप्तिः ||| 'दो आउयाई पकरेइ'त्ति जीवो हि स्वपर्यायसमूहात्मकः, स च यदैकमायुःपर्यायं करोति तदाऽन्यमपि करोति, स्वप-II || उहेशः९ अभयदेवी- यत्वात् , ज्ञानसम्यक्त्वपर्यायवत्, स्वपर्यायकर्तृत्वं च जीवस्याभ्युपगन्तब्यमेव, अन्यथा सिद्धत्वादिपर्यायाणामनुत्पाद- इहपरभवाप्रसङ्ग इति भावः, उक्तार्थस्यैव भावनार्थमाह-'जमित्यादि, विभक्तिविपरिणामाद् यस्मिन् समये इहभवो-वर्तमानभवो यु:करण वि
प्रतिपात्तिः ॥ ९८॥ यत्रायुषि विद्यते फलतयैतदिहभवायुः, एवं परभवायुरपि, अनेन चेहभवायुःकरणसमये परभवायुःकरणं नियमितम् ,
अथ परभवायुःकरणसमये इहभवायुःकरणं नियमयन्नाह-जं समयं परभवियाउय'मित्यादि, एवमेकसमयकार्यतां । द्वियोरप्यभिधायैककियाकार्यतामाह-'इहभवियाउयस्से'त्यादि, 'पकरणयाए'त्ति करणेन 'एवं खलु'इत्यादि निगमनं। 'जण्णं ते अण्णउत्थिया एवमाइक्खंती त्याद्यनुवादवाक्यस्यान्ते तत् प्रतीतं न केवलमित्ययं वाक्यशेषो दृश्यः,8
'जे ते एवमासु मिच्छं ते एचमाहंसुत्ति तत्र 'आहंसुत्ति उक्तवन्तः, यच्चार्य वर्तमाननिर्देशेऽधिकृतेऽतीतनिर्देश लास सर्वो वर्तमानः (नका) कालोऽतीतो भवतीत्यस्यार्थस्य जापनार्थः मिथ्यात्वं चास्यैवम्-एकेनाध्यवसायेन विरु-||
योरायुषोर्बन्धायोगात्, यच्चोच्यते-पर्यायान्तरकरणे पर्यायान्तरं करोति, स्वपर्यायत्वादिति, तदनकान्तिक, सिद्धत्वकरणे संसारित्वाकरणादिति । टीकाकारव्याख्यानं विहभवायुयंदा प्रकरोति-वेदयते इत्यर्थः परभवायुस्तदा| || प्रकरोति बनातीत्यर्थः, इहभवायुरुपभोगेन परभवायुर्वधातीत्यर्थः, मिथ्या चैतत्परमतं, यस्माज्जातमात्री जीव इहभवा
॥९८
E
Saintairatne
~210~