SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [७८] सारे जहा संवुटे णं, नवरं आज्यं च णं कर्म सिय बंधइ सिय नो पंधह, सेसं तहेव जाव चीईवयह, से| 3 & केणटेणं जाव चीईवयह, गोयमा! फासुएसणिज्जं मुंजमाणे समणे निग्गथे आयाए धम्म नो अइकमइ, आयाए धम्मं अणइफममाणे पुढविकाइयं अवकखति जाव तसकार्य अवकंखह, जेसिपि य णं जीवाणं सरी-|| राई आहारेइ तेऽवि जीवे अवकंस्खति से तेणटेणं जाव वीईवयह ॥ (सू०७८)॥ 'आहाकम्म मित्यादि आधया-साधुप्रणिधानेन यत्सचेतनमचेतनं क्रियते अचेतनं वा पच्यते चीयते वा गृहादिक व्यूयते वा वस्त्रादिकं तदाधाकर्म 'किं बंधईत्ति प्रकृतिबन्धमाश्रित्य स्पृष्टावस्थापेक्षया वा 'किं पकरेइत्ति स्थिति| बन्धापेक्षया बद्धावस्थापेक्षया वा 'किं चिणाई'त्ति अनुभागवन्धापेक्षया निधत्तावस्थाऽपेक्षया वा 'किं उवचिणाइ'त्ति ||8 प्रदेशबन्धापेक्षया निकाचनापेक्षया वेति, 'आयाए'त्ति आत्मना धर्म श्रुतधर्म चारित्रधर्म वा 'पुढविकायं 'नावक खईत्ति नापेक्षते, नानुकम्पत इत्यर्थः ॥ आधाकर्मविपक्षश्च प्रासुकैषणीयमिति प्रासुकैषणीयसूत्रम् ॥ अनन्तरसूत्रे संसार18व्यतिब्रजनमुक्तं, तच्च कर्मणोऽस्थिरतया प्रलोटने सति भवतीत्यस्थिरसूत्रम् | से नूर्ण भंते ! अधिरे पलोदृइ नो घिरे पलोद्दति अधिरे भजनो घिरे भज्जइ सासए बालए बालियत्तं | असासयं सासए पंडिए पंडियत्तं असासयं , हंता गोयमा! अथिरे पलोहइ जाव पंडियत्तं असासयं | सेवं भंते ! सेवं भंतेत्ति जाब विहरति ॥ (सू०७९)॥ नवमो उद्देसो समत्तो॥१-९॥ | तत्र 'अथिरे'त्ति अस्थास्नु द्रव्यं लोष्टादि 'प्रलोटति' परिवर्तते अध्यात्मचिन्तायामस्थिरं कर्म तस्य जीवप्रदेशेभ्यः | CASEACROS दीप अनुक्रम [१०० REsamlila Alumitaram.org आधाकर्म-भोग्यामाने दोषा: ~217~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy