________________
आगम
(०५)
प्रत
सूत्रांक
[1]
दीप
अनुक्रम [3]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [१], वर्ग [–], अंतर् शतक [ - ], उद्देशक [-], मूलं [१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Ja Eucator
"पंचविहं आधारं आवरमाणा सहा पथासेता । आचारं दंसंता आयरिया तेण वुश्चेति ॥ १ ॥” अथवा आ-ईषद् अपरिपूर्णा इत्यर्थः, चारा हेरिका ये ते आचाराः, चारकस्पा इत्यर्थः, युक्तायुक्तविभागनिरूपणनिपुणा विनेयाः अतस्तेषु साधवो यथावच्छास्त्रार्थोपदेशकतया इत्याचार्या अतस्तेभ्यः, नमस्यता चैषामाचारोपदेशकतयोपकारित्वात् । 'णमो उवज्झायाणं' ति उप-समीपमागत्याधीयते 'इट् अध्ययने' इतिवचनात् पठ्यते 'इण गता' वितिवचनाद्वा अधि-आधिक्येन गम्यते, 'इक् स्मरणे' इति वचनाद्वा स्मर्यते सूत्रतो जिनप्रवचनं येभ्यस्ते उपाध्यायाः, यदाह-'बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहे । तं उवहसंति जम्हा उवझाया तेण दुचंति ॥ १ ॥" अथवा उपाधानमुपाधिः संनिधिस्तेनोपाधिना उपाधी वा आयो-लाभः श्रुतस्य येषामुपाधीनां वा विशेषणानां प्रक्रमाच्छोभनानामायो-लाभो येभ्यः अथवा उपाधिरेव -संनिधिरेव आयम् इष्टफलं दैवजनितत्वेन अयानाम् इष्टफलानां समूहस्तदेकहेतुत्वाद्येषाम् अथवा आधीनां मनः पीडानामायो-लाभ आध्यायः अधियां वा नञः कुत्सार्थत्वात् कुबुद्धीनामायोऽध्यायः 'ध्यै चिन्तायाम्' इत्यस्य धातोः प्रयोगानञः कुत्सार्थत्वादेव च दुर्ध्यानं वाऽध्यायः उपहत आध्यायः अध्यायो वा यैस्ते उपाध्याया अतस्तेभ्यः, नमस्यता चैषां सुसंप्रदायायातजिनवचनाध्यापनतो विनयनेन भव्यानामुपकारित्वादिति । 'णमो सबसाहूण' मिति, साधयन्ति ज्ञानादिशक्तिभिर्मोक्षमिति साधवः समतां वा सर्वभूतेषु ध्यायन्तीति निरुक्तिन्यायात्साधवः, यदाह--- १ पचविधमाचारमाचरन्तस्तथा प्रकाशयन्तः । आचारं दर्शन्तो यतस्तेनाचार्या उच्यन्ते ॥ १ ॥ २ जिनास्माता द्वादशानी बुधैः खाध्यायः कथितस्तां यस्मादुपदिशन्ति तस्मादुपाध्याया उच्यन्ते ॥ १ ॥
'अरिहंत' आदि पञ्च परमेष्ठिनाम् व्याख्या:
For Penal Use On
~21~
jayor