________________
आगम
(०५)
प्रत
सूत्रांक
[?]
दीप
अनुक्रम
[3]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [१], वर्ग [–], अंतर् शतक [ - ], उद्देशक [-], मूलं [१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
प्रज्ञधिः अभयदेवीया वृत्तिः १
॥ ४ ॥
"निवाणसाहए जोए, जम्हा सार्हति साहुणो । समा य सबभ्रूपसु, तम्हा ते भावसाहुणो ॥ १ ॥” साहायकं वा संयमकारिणां धारयन्तीति साधवः, निरुक्तेरेव, सर्वे च ते सामायिकादिविशेषणाः प्रमत्तादयः पुलाकादयो वा जिनकल्पिकप्रतिमाकल्पिकयधालन्दकल्पिकपरिहारविशुद्धिकल्पिकस्थविर कल्पिकस्थित कल्पि (कास्थितकल्पि) कस्थितास्थितकल्पिककल्पातीत भेदाःप्रत्येकबुद्धस्वयम्बुद्ध बुद्धबोधितभेदाः भारतादिभेदाः सुषमदुष्पमादिविशेषिता वा साधवः सर्वसाधवः, सर्वग्रहणं च सर्वेषां गुणवतामविशेषनमनीयताप्रतिपादनार्थम् इदं चाईदादिपदेष्वपि बोद्धव्यं, न्यायस्य समानत्वादिति, अथवा - सर्वेभ्यो जीवेभ्यो हिताः सार्वास्ते च ते साधवश्च सार्वस्य वा अर्हतो न तु बुद्धादेः साधवः सार्वसाधवः, सर्वान् वा शुभयोगान् साधयन्ति-कुर्वन्ति सार्वान् या अर्हतः साधयन्ति तदाज्ञाकरणादाराधयन्ति प्रतिष्ठापयन्ति वा दुर्नयनिराकरणादिति सर्वसाधवः सार्वसाधवो वा, अथवा-श्रव्येषु श्रवणार्हेषु वाक्येषु, अथवा सव्यानि - दक्षिणान्यनुकूलानि यानि कार्याणि तेषु साधवो| निपुणाः श्रव्यसाधवः सव्यसाधवो वाऽतस्तेभ्यः, 'नमो लोए सबसाहूणं'ति क्वचित्पाठः, तत्र सर्वशब्दस्य देश सर्वताया| मपि दर्शनादपरिशेष सर्वतोपदर्शनार्थमुच्यते 'लोके' मनुष्यलोके न तु गच्छादौ ये सर्वसाधवस्तेभ्यो नम इति एषां च | नमनीयता मोक्षमार्गसाहायककरणेनोपकारित्वात्, आह च - " असहाए सहायत्तं करेंति में संयमं करेंतस्स । एएण | कारणेणं णमामिऽहं सबसाहूणं ॥ १ ॥ ति । ननु यद्ययं सङ्क्षेपेण नमस्कारस्तदा सिद्धसाधूनामेव युक्तः, तद्ब्रहणेऽन्येषाम१ निर्वाणसाधकान् योगान् यस्मात्साधयन्ति ततः साधवः । सर्वभूतेषु समाश्च तस्माचे भावसाधवः ॥ १ ॥ २ यतोऽसहायस्य में संयमं कुर्वतः साहायं कुर्वन्ति, एतेन कारणेन सर्वसाधूनमाम्यहम् ॥ १ ॥
Eat!!
'अरिहंत' आदि पञ्च परमेष्ठिनाम व्याख्या:
For Parts Only
~ 22~
११ शतके
पचपरमेष्ठिनतिः
॥ ४ ॥
Sayar