________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
१शतके
प्रत सूत्रांक
व्याख्या
दिबीजे यथाऽत्यन्तं, प्रादुर्भवति नामः । कर्मबीजे तथा दग्धे, ब रोहति भवाकुरः॥॥" नमस्करणीयता चैषां भीमप्रज्ञप्तिः भवगहनभ्रमणभीतभूतानामनुपमानन्दरूपपरमपदपुरपथप्रदर्शकत्वेन परमोपकारित्वादिति । णमो सिद्धाणं' ति, सित-||
पश्चपरमेअभयदेवी-|| बद्धमटमकारकर्मेन्धनं ध्मात-दग्ध जाज्वल्यमानशुक्लध्यानानलेन यैस्ते निरुक्तविधिना सिखाः, अथवा 'पिधु गती ष्ठिनतिः या वृत्तिःला इति वचनात् सेधन्ति स्म-अपुनरावृच्या निवृतिधुरीमगच्छन्, अथवा "पिधु संराद्धी' इतिवचनात् सिद्धयन्ति स्म-निष्ठि-10
तार्था भवन्ति स्म, अथवा 'फ्यूिज् शास्त्रे माङ्गल्ये च' इतिवचनात् सेधन्ति स्म-शासितारोऽभूवन मङ्गल्यरूपतो चानु-5
भवन्ति स्मेति सिद्धाः, अथवा सिद्धा:-नित्याः, अपर्यवसानस्थितिकत्वात् , प्रख्याता वा भव्यरुपलब्धगुणसन्दोहत्वात्, ट्र आह च-मात सितं येन पुराणकर्म, यो वा गतो निवृतिसौधनि । ख्यातोऽनुशास्ता परिनिष्ठिताओं, यः सोऽस्तु || सिद्धः कृतमङ्गलो मे ॥१॥" अतस्तेभ्यो नमः, नमस्करणीयता चैषामविप्रणाशिज्ञानदर्शनसुखवीर्यादिगुणयुक्ततया ॥ स्वविषयप्रमोदप्रकर्षोत्पादनेन भव्यानामतीवोपकारहेतुत्वादिति । णमो आयरियाण'ति, आ-मर्यादया तद्विषयवि
नयरूपया चर्यन्ते-सेन्यन्ते जिनशासनार्थोपदेशकतया तदाकादिभिरित्याचार्याः, उक्तश्च-"मुत्तत्थविऊ लक्खणजुत्तो । * गच्छस्स मेदिभूओ य । गणतत्तिविष्पमुको अस्थं वापइ आचरिओ ॥१॥"त्ति, अथवा-आचारो-ज्ञानाचारादिः पञ्चधा आ-मर्यादया वा चारो-विहार माचारस्तत्र साधकः स्वयंकरणात् प्रभाषणात् प्रदर्शनाचेत्वाचार्याः, आह - १ सूत्रार्थविलक्षणयुक्तो गधारकासम्बनभूतस्य । गगततिविषमुक्तः सवर्ष वाचवस्यावाः ।।
अनुक्रम
| 'अरिहंत' आदि पञ्च परमेष्ठिनाम व्याख्या:
~20~