________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [-], मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
3%
णमो अरिहंताणं णमो सिद्धाणं णमो आयरियाणं णमो उवज्झायाणं णमो लोए सब्वसाइणं (सू०१)18| तत्र नम इति नैपातिक पदं द्रव्यभावसङ्कोचार्थम् , आह च-"नेवाइयं पयं० दवभावसंकोयण पयत्यो 'नमः' करचरणमस्तकसुप्रणिधानरूपो नमस्कारो भवत्वित्यर्थः, केभ्य इत्याह-'अर्हद्भवः' अमरवरविनिर्मिताशोकादिमहापातिहार्यरूपां पूजामहन्तीत्यर्हन्तः, यदाह-"अरिहंति वंदेणनमंसणाणि अरिहंति पृयसकारं । सिद्भिगमणं च अरहा अरहता
तेण बुच्चंति ॥१॥" अतस्तेभ्यः, इह च चतुयर्थे षष्ठी प्राकृतशैलीवशात् , अविद्यमानं वा रह:-एकान्तरूपो देशः अन्तश्च #I-मध्य गिरिगुहादीनां सर्ववेदितया समस्तवस्तुस्तोमगतप्रच्छन्नत्वस्याभावेन येषां ते अरहोऽन्तरः अतस्तेभ्योऽरहोडशान्तयाः, अथवा-अविद्यमानो रथ: स्यन्दनः सकलपरिग्रहोपलक्षणभूतोऽन्तश्च-विनाशो जरायुपलक्षणभूतो येषां ते| 2 || अरथान्ता अतस्तेभ्यः, अथवा 'अरहताणं'ति क्वचिदप्यासक्तिमगच्छन्द्रयः क्षीणरागत्वात् , अथवा अरहयद्धा-प्रकृष्ट
रागादिहेतुभूतमनोज्ञेतरविषयसंपर्केऽपि वीतरागत्वादिकं स्वं स्वभावमत्यजमध इत्यर्थः, 'अरिहंताण'ति पाठान्तरं, तत्र | |कर्मारिहन्तृभ्यः, आह च-“अहविहंपि य कम्मं अरिभूर्य होइ सेयलजीवाणं । तं कम्ममरि हंता अरिहंता तेण चुचंति| 2 ॥१॥ 'अरुहंताण'मित्यपि पाठान्तरं, तत्र 'अरोहन यः' अनुपजायमानेभ्यः, क्षीणकर्मबीजत्वात्, आह च-"दग्धे
१नैपातिकं पदं, द्रव्यमावसंकोचनं पदार्थः।२ वन्दननमस्यनानि अईन्ति पूजासत्कारौ चाईन्ति । सिद्धिगमनस्याश्चि तेनाईन्त उच्यन्ते॥१॥ ३ देशीभाषया। सर्वजीवानामप्यष्टविधञ्च कर्म भरिभूतं भवति । ते कारि यतो घातयति तेनारिहन्तार उच्यन्ते ॥१॥५ "सम्ब" इत्यपि ।
SSC46-
550
SAREaratunnina
AUniorary.orm
पञ्च परमेष्ठी-नमस्कारम एवं ते पञ्चानाम व्याख्या:
~19~