________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ऊ
उद्देशः१
प्रत सूत्रांक [७३]
%8
दीप अनुक्रम [९५]
व्याख्या
धाः, एते पुद्गलास्तिकायवद् व्यपदेश्याः, गुरुलघुत्वेनागुरुलघुत्वेन चेत्यर्थः, यतः सूक्ष्माण्यमूर्त्तानि च द्रव्याण्यगुरुल-|| १ शतके प्रज्ञप्तिः घूनि, इतराणि तु गुरुलघूनि, प्रदेशपर्यवास्तु तत्तद्रव्यसम्बन्धित्वेन तत्तत्स्वभावा इति ॥ गुरुलघुत्वाधिकारादिदमाहअभयदेवी-टी से नूर्ण भंते ! लापवियं अप्पिच्छा अमुच्छा अगेही अपडिबद्धया समणाणं णिग्गंधाणं पसत्थं , हता।
गुरुलघुद्र
व्या०सू७३ या वृत्तिः गोयमा ! लापवियं जाव पसत्यं ।। से नूर्ण भंते ! अकोहतं अमाणत्तं अमायत्तं अलोभत्तं समणाणं निग्ग॥१७॥ थाणं पसत्थं ?, हंता गोयमा ! अकोहत्तं अमाणत्तं जाव पसत्यं ।। से नूर्ण भंते ! कंखापदोसे खीणे समणे शस्त सूट
& निग्गंधे अंतकरे भवति अंतिमसारीरिए वा बहुमोहेवि य णं पुटिव विहरित्ता अह पच्छा संवुडे कालं करेति ।
तओ पच्छा सिज्झति ३ जाव अंतं करेइ ?, हंता गोयमा! कंखापदोसे खीणे जाव अंतं करेति ।। (सू०७४ ) | 'लावियंति लाघवमेव लाघविकम्-अल्पोपधिकम् 'अप्पिच्छत्ति अल्पोऽभिलाष आहारादिषु 'अमुच्छत्ति उपधावसंरक्षणानुबन्धः 'अगेहित्ति भोजनादिषु परिभोगकालेऽनासक्ति अप्रतिबद्धता-स्वजनादिषु स्नेहाभाव इत्येतत्पश्चक-12 मिति गम्यं, श्रमणानां निर्ग्रन्धानां 'प्रशस्त' सुन्दरम्, अथवा लायविक प्रशस्त, कथम्भूतमित्याह--'अप्पिच्छा अल्पे-15
च्छारूपमित्यर्थः, एवमितराण्यपि पदानि । उता लापविकस्य प्रशस्तता, तश्च क्रोधाद्यभावाविनाभूतमिति क्रोधादिदोलाषाभावप्रशस्तताऽभिधानार्थ क्रोधादिदोषाभावाविनाभूतकाङ्क्षाप्रदोषक्षयकार्याभिधानार्थ च क्रमेण सूत्रे, व्यक्त च, नवरं || ९७ ॥
काङ्क्षा-दर्शनान्तरग्रहो गृद्धि, सैव प्रकृष्टो दोषः कालाप्रदोषः कासापद्वेषं वा, रागद्वेपावित्यर्थः ॥ कालाप्रदोषः प्रागुक्तः,15 ४ प्रदोषत्वं च कासायास्तद्विषयभूतदर्शनान्तरस्य विपर्यस्तत्वादिति दर्शनान्तरस्य विपर्यस्ततां दर्शयन्नाह
25
4-655
REairamana
~208~