SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक 15495% E0 % A [७३] रेहिति, यस्य यानि शरीराणि भवन्ति तस्य तानि ज्ञात्वाऽसुरादिसूत्राण्यध्येयानीतिहृदयं, तत्रासुरादिदेवा नारकवद्वाच्याः, M| पृथिव्यादयस्तु औदारिकतैजसे प्रतीत्य गुरुलघवो जीवं कार्मणं च प्रतीत्यागुरुलघवः इति, वायवस्तु औदारिकवैक्रियतैजसानि प्रतीत्य गुरुलघवः, एवं पश्चेन्द्रियतिर्योऽपि, मनुष्यास्त्वौदारिकवैक्रियतेजसाहारकाणि प्रतीत्येति। 'धम्मत्थिकाए'त्ति, इह यावत्करणाद् 'अहम्मस्थिकाए आगासस्थिकाए'त्ति दृश्यं 'चउत्थपएणं'ति एते 'अगुरुलहु इत्यनेन पदेन वाच्याः, शेषाणां तु निषेधः कार्यो, धर्मास्तिकायादीनामरूपितयाऽगुरुलघुत्वादिति ॥ पुद्गलास्तिकायसूत्रे उत्तरं निश्चयनयाश्रयम् , एकान्तगुरुलघुनोस्तन्मतेनाभावात् 'गरुलहुयदब्वाईति औदारिकादीनि चत्वारि 'अगुरुलहुयवाईति कार्मणादीनि ३॥'समया कम्माणि य चउत्थपएणं'ति समयाः-अमूर्ताः कर्माणि च-कार्मणवर्गणात्मकानीत्यगुरुलघुत्वमेषां । 'दव्वलेसं पडुच तइयपएणं'ति द्रव्यतः कृष्णालेश्या औदारिकादिशरीरवर्णः औदारिकादिकं च गुरुलध्वितिकृत्वाऽनेन तृतीयविकल्पेन व्यपदेश्या, भावलेश्या तु जीवपरिणतिस्तस्याश्चामूर्तत्वादगुरुलचित्यनेन व्यपदेश इत्यत आह-भावलेसं पडच चउत्थपदेणं'ति । 18 'दिट्ठीदसणे'त्यादि, दृष्ट्यादीनि जीवपर्यायत्वेनागुरुलधुत्वादगुरुलघुलक्षणेन चतुर्थपदेन याच्यानि । अज्ञानपदं त्विह ज्ञानविपक्षत्वादधीतम् , अन्यथा द्वारेषु ज्ञानपदमेव दृश्यते । 'हेडिल्लए'त्ति औदारिकादीनि 'तइयपएण'ति गुरुलघुपदेन, गुरुलघुवर्गणात्मकत्वात् । 'कम्मय चउत्थपएण'ति अगुरुलघुद्रव्यात्मकत्वात् कार्मणशरीराणां, मनोयोगवाग्योगी | चतुर्थपदेन बाच्यौ, तद्रव्याणामगुरुलघुत्वात् , काययोगः कार्मणवर्जस्तृतीयेन, गुरुलघुत्वात्तद्रव्याणामिति । 'सचदब्वें | त्यादि, 'सर्वद्रव्याणि धर्मास्तिकायादीनि 'सर्वप्रदेशाः तेषामेव निर्विभागा अंशाः 'सर्वपर्यवाः वर्णोपयोगादयो द्रव्य दीप अनुक्रम [९५] CARROTECR5R-RANA RCH स्था.१७ ~207~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy