SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रज्ञप्ति प्रत सूत्रांक गुरुलघुस्वादिः ७३ व्याख्या-1 पणेसु ॥१॥ अगुहलह चउफासो अरूविदवा य होति नायथा । सेसा उ अठुफासा गुरुल हुया निच्छयणयस्स ॥२॥ १ शतके अभयदेवी 'चउफास'त्ति सूक्ष्मपरिणामानि 'अट्ठफास'त्ति बादराणि, गुरुलघुद्रव्यं रूपि, अगुरुलघुद्रव्यं त्वरूपि रूपि चेति, व्यव- उद्देशः९ यावटि हारतस्तु गुवादीनि चत्वार्यपि सन्ति, तत्र च निदर्शनानि-गुरुर्लोप्टोऽधोगमनात्, लघुधूमः ऊ गमनात, गुरुलधु- | युस्तियेग्गमनाव, अगुरुलध्वाकाशं तत्स्वभावत्वादिति । एतानि चावकाशान्तरादिसूत्रःण्येतदाथाऽनुसारेणावगन्तव्यानि,13| तद्यथा-"ओवासवायघणउदहीपुढविदीवा य सागरा यासा । नेरइयाई अस्थि य समया कम्माइ लेसामो ॥ १॥ दिहीद सू७३ दसणणाणे सणि सरीरा य जोग उपओगे। दवपएसा पज्जवतीयाआगामिसबद्ध ॥२॥"त्ति । 'वेउब्धियतेयाई || पडच'त्ति नारकादौ वैक्रियतैजसशरीरे प्रतीत्य गुरुकलघुका एव, यतो वैकियतैजसवर्गणात्मके ते, एताश्च गुरुलघुका एव, यदाह-"ओरालियवेउवियआहारगतेय गुरुलह दई"ति, 'जीवं च कम्मणं च पहुचत्ति जीवापेक्षया कार्मेणशरी रापेक्षया च नारका अगुरुलघुका एव, जीवस्यारूपित्वेनागुरुलघुत्वात् कार्मणशरीरस्य च कार्मणवर्गणात्मकत्वात् कामेणका वर्गणानां चागुरुलघुत्वात् , आह च-“कम्मगमणभासाई एयाई अगुरुलहयाई"ति । 'णाणतं जाणियब्वं सरी-18 १ चतुःस्पर्शानि अरूपिद्रव्याणि च अगुरुलधूनि भवन्ति शेषाणि-रूपिद्रव्याण्पष्टस्पर्शानि गुरुलघूनि निश्चयनयेन ज्ञातव्यानि ॥१॥ दा॥९६॥ |२ अवकाशो बातो पनोदधिः पृथ्व्यो द्वीपाच सागरा वर्षाणि । नैरयिकादयोऽस्तिकायाः समयाः कर्माणि लेश्याः ॥ १॥श्या दर्श-पते। का नानि ज्ञानानि सम्जाः शरीराणि योगा उपयोगा द्रव्याणि प्रदेशाः पर्यवा अतीतानागतसर्थकालाः ॥२॥३-औदारिक्रियाहारकतेजांसि | गुरुलघूनि द्रव्बाणि । ४ कार्मणं मनो भाषादि एतान्यगुरुलघूनि ॥ दीप अनुक्रम [९५] R SASA%A5% DCROSORRC SUREmiratna 1 emrary ~206~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy