________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[७३]
दीप अनुक्रम [९५]
से केणडेणं १, गोयमा ! वेउब्वियतेयाई पडुच नो गुरुया नो लहुया गुरुयलहुया नो अगुरुलहुया, जीवं च कम्मणं च पडुच्च नो गुरुया नो लहुया नो गुरुयलहुया अगुरुयलहुया, से तेणद्वेणं जाव वेमाणिया, नवरं णाणत्तं जाणियव्वं सरीरेहिं । धम्मस्थिकाए जाव जीवत्यिकाए चउत्थपएण। पोग्गलत्थिकाए णं भंते! किं गुरुए लहुए गुरुयलहुए अगुरुयलहुए, गोयमा! णो गुरुए नो लहुए गुरुयलहुएवि अगुरुयल हुएवि, से केणद्वेणं ?,15 गोयमा ! गुरुयलहुयदन्वाई पहुच नो गुरुए नो लहुए गुरुयलहुए नो अगुरुयलहुए, अगुरुयलहुयद्व्वाइं पड्डुचद नो गुरुए नो लहए नो गुरुयलहुए अगुरुघलहुए, समया कम्माणि य चउत्थपदेणं । कण्हलेसाणं भंते ! किं गुरुया जाव अगुरुपलहुया ?, गोयमा ! नो गुरुया नो लहुया गुरुयल हुयाचि अगुरुयलहयावि, से केणडेणं, गोयमा ! व्वलेसं पटुच्च ततियपदेणं भावलेसं पड्डुच चउत्थपदेणं, एवं जाव सुकलेसा, दिट्ठीदसणनाणअन्नागसण्णा चउत्थपदेणं णेयवाओ,हेडिल्ला चत्तारि सरीरा नायब्वा ततियपदणं, कम्म य चउत्थयपएणं, मणजोगो वइजोगोचउत्थएणं पदेणं, कायजोगो ततिएणं पदेणं, सागारोवओगो अणागारोवओगोचउत्थपदेणं, सब्वपदेसासवव्वा सव्वपज्जवा जहा पोग्गलत्थिकाओ, तीतद्धा अणागयद्धा सव्वद्धा चउत्थएणं पदेणं ॥ (सू०७३)।। | इह चेयं गुरुलधुव्यवस्था-"निच्छयओ सबगुरु सबलई वा न विजए दर्ष । ववहारओ उ जुजा पायरखंधेसु न:
१ निश्चयतः सर्वगुरु सर्बलघु वा द्रव्यं न विद्यते । व्यवहारतस्तु बादरस्कन्धेषु युज्यते गुरुत्वं लघुत्वं च नान्येषु ॥ १॥ .
GREASSAGARRIAGRA
SREaratima
~205~