SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [६२] दीप अनुक्रम [४] [भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:) शतक [१], वर्ग [−], अंतर्-शतक [-], उद्देशक [७], मूलं [६२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५] अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः १ ॥ ९० ॥ Ja Eratur तान्येवैकार्थानि वा, 'हीणस्सरे 'त्ति अल्पश्वरः 'दीणस्सरे 'ति दीनस्येव - दुःस्थितस्येव स्वरो यस्य स दीनस्वरः 'अणादेयवयणे पच्चायाए यावित्ति, इहैवमक्षरघटना- प्रत्याजातश्चापि समुत्पन्नोऽपि चानादेयवचनो भवतीति ॥ प्रथमशते सप्तमः ॥ १-७ ॥ 30 गर्भवक्तव्यता सप्तमोदेशकस्यान्ते उक्ता, गर्भवासश्चायुषि सतीत्यायुर्निरूपणायाह, तथाऽऽदिगाथायां यदुक्तं 'बाले'त्ति तदभिधानाय चाष्टमोद्देशक सूचकसूत्रम् रायगिहे समोसरणं जाव एवं वयासी- एगंतवाले णं भंते! मणूसे किं नेरइयाज्यं पकरेइ तिरिक्ख० मणु०देवा० एक० ?, नेरइयाउयं किया नेरइएस उव० तिरियाजयं कि० तिरिए उबव० मणुस्साज्यं० मणुस्से० जब देवाड० कि० देवलोएसु० उववज्जइ?, गोयमा ! एगंतवाले णं मणुस्से नेरइयाउयंपि पकरेइ तिरि०मणु० | देवाउयंपि पकरेह, नेरइयाज्यंपि किवा नेरइएस उव० तिरि०मणु० देवाउयं किवा तिरि०मणु० देवलोपसु उबवज्जइ ॥ (० ६३ ) ॥ 'एगंतबाले' इत्यादि, एकान्तवालः' मिथ्यादृष्टिरविरतो वा, एकान्तग्रहणेन मिश्रतां व्यवच्छिनत्ति, यचैकान्तवालत्वे | समानेऽपि नानाविधायुर्वन्धनं तन्महारम्भाद्युन्मार्गदेशनादितनु कषायत्वादि अकामनिर्जरादि तद्धेतुविशेषवशादिति, अत एव | बालत्वे समानेऽप्यविरतसम्यग्दृष्टिर्मनुष्यो देवायुरेव प्रकरोति न शेषाणि ।। एकान्तबालप्रतिपक्षत्वादेकान्तपण्डितसूत्रं, तत्र च अत्र प्रथम शतके सप्तम उद्देशकः समाप्तः अथ प्रथम शतके अष्टम उद्देशक: आरभ्यते For Parts Only ~ 194~ १ शतके उद्देशः ८ एकान्त बालस्य गतिः सू ६३ ॥ ९० ॥ org
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy