________________
आगम
(०५)
प्रत
सूत्रांक
[६२]
दीप
अनुक्रम
[४]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [१], वर्ग [−], अंतर्-शतक [-], उद्देशक [७], मूलं [६२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५] अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः १
॥ ९० ॥
Ja Eratur
तान्येवैकार्थानि वा, 'हीणस्सरे 'त्ति अल्पश्वरः 'दीणस्सरे 'ति दीनस्येव - दुःस्थितस्येव स्वरो यस्य स दीनस्वरः 'अणादेयवयणे पच्चायाए यावित्ति, इहैवमक्षरघटना- प्रत्याजातश्चापि समुत्पन्नोऽपि चानादेयवचनो भवतीति ॥ प्रथमशते
सप्तमः ॥ १-७ ॥
30
गर्भवक्तव्यता सप्तमोदेशकस्यान्ते उक्ता, गर्भवासश्चायुषि सतीत्यायुर्निरूपणायाह, तथाऽऽदिगाथायां यदुक्तं 'बाले'त्ति तदभिधानाय चाष्टमोद्देशक सूचकसूत्रम्
रायगिहे समोसरणं जाव एवं वयासी- एगंतवाले णं भंते! मणूसे किं नेरइयाज्यं पकरेइ तिरिक्ख० मणु०देवा० एक० ?, नेरइयाउयं किया नेरइएस उव० तिरियाजयं कि० तिरिए उबव० मणुस्साज्यं० मणुस्से० जब देवाड० कि० देवलोएसु० उववज्जइ?, गोयमा ! एगंतवाले णं मणुस्से नेरइयाउयंपि पकरेइ तिरि०मणु० | देवाउयंपि पकरेह, नेरइयाज्यंपि किवा नेरइएस उव० तिरि०मणु० देवाउयं किवा तिरि०मणु० देवलोपसु उबवज्जइ ॥ (० ६३ ) ॥
'एगंतबाले' इत्यादि, एकान्तवालः' मिथ्यादृष्टिरविरतो वा, एकान्तग्रहणेन मिश्रतां व्यवच्छिनत्ति, यचैकान्तवालत्वे | समानेऽपि नानाविधायुर्वन्धनं तन्महारम्भाद्युन्मार्गदेशनादितनु कषायत्वादि अकामनिर्जरादि तद्धेतुविशेषवशादिति, अत एव | बालत्वे समानेऽप्यविरतसम्यग्दृष्टिर्मनुष्यो देवायुरेव प्रकरोति न शेषाणि ।। एकान्तबालप्रतिपक्षत्वादेकान्तपण्डितसूत्रं, तत्र च
अत्र प्रथम शतके सप्तम उद्देशकः समाप्तः अथ प्रथम शतके अष्टम उद्देशक: आरभ्यते
For Parts Only
~ 194~
१ शतके
उद्देशः ८
एकान्त
बालस्य
गतिः
सू ६३
॥ ९० ॥
org