________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२]
दीप
णो-ब्रह्मचर्यस्य देशतः सझावाद् ब्राह्मणो देशविरतः तस्य वा 'अंतिए'त्ति समीपे एकमप्यास्तामनेकम् 'आर्यम्' आराद् यातं पापकर्मभ्य इत्यार्यम् , अत एव धार्मिकमिति, 'तओ'त्ति तदनन्तरमेव 'संवेगजायसहिति संवेगेन-भवभयेन जाता श्रद्धा-श्रद्धानं धर्मादिषु यस्य स तथा 'तिब्वधम्माणुरागरत्तित्ति तीवो यो धर्मानुरागो-धर्मबहुमानस्तेन रक | इव यः स तथा, 'धम्मकामए'त्ति धर्म:-श्रुतचारित्रलक्षणः पुण्य-तत्फलभूतं शुभकर्मेति । 'अंबखुज्जए वत्ति आर-31 | फलवत्कुजः 'अच्छेजति आसीत सामान्यतः, एतदेव विशेषत उच्यते-चिउज्जत्ति ऊर्द्धस्थानेन 'निसीएजत्ति निषदस्थानेन त्यहेजत्ति शयीत, 'सममागच्छद'त्ति, समम्-अविषमं 'सम्मति पाठे 'सम्यम्' अनुपघातहेतुत्वादागच्छति|मातरुदराद योन्या निष्कामति 'तिरियमागच्छत्ति तिरश्चीनो भूत्वा जठरान्निर्गन्तुं प्रवत्तते यदि तदा 'विनिघात' मरणमापद्यते, निर्गमाभावादिति । गर्भान्निर्गतस्य च यत्स्यात्तदाह-'वण्णवज्झाणि य'त्ति वर्ण:-श्लाघा वध्यो-हन्तव्यो येषां तानि वर्णवध्यानि, अथवा वर्णाद्वाह्यानि वर्णबाह्यानि अशुभानीत्यर्थः, चशब्दो वाक्यान्तरत्वद्योतनार्थः, सेति तस्य गर्भनिर्गतस्य 'बदाईति सामान्यतो बद्धानि 'पुट्ठाईति पोषितानि गाढतरवन्धतः 'निहत्ताईति उद्वर्त्तनापवर्तनकरणावर्जशेषकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, अथवा बद्धानि, कथम् !-यतः पूर्व स्पृष्टानीति, कडाईति निकाचितानि सर्वकरपायोग्यत्वेन व्यवस्थापितानीत्यर्थः, पट्ठवियाई ति मनुष्यगतिपञ्चेन्द्रियजातित्रसादिनामकर्मादिना सहोदयत्वेन व्यवस्थापितानीत्यर्थः, अभिनिविट्ठाई ति तीव्रानुभावतया निविष्टानि, अभिसमन्नागयाई ति उदयाभिमुखीभूतानीति, ततश्च 'उदिन्नाईति 'उदीर्णानि स्वत उदीरणाकरणेन वोदितानि, व्यतिरेकमाह-'नो स्वसंताईति, अनिष्टादीनि व्याख्या
अनुक्रम [८४]
444SOOR
Pleasurary.com
~193~