________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [६२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
S
प्रत सूत्रांक
[६२]
दीप अनुक्रम [८४]
व्याख्या
वीर्यलब्धिको वैक्रियलब्धिकश्च सन्निति, पराणीएण'ति 'परानीक' शत्रुसैन्यं 'सोच'त्ति आकर्य'निशम्य' मनसाऽवधार्य १ शतके प्रज्ञप्तिः 'पएसे निच्छुभइ'त्ति (प्रदेशान् गर्भदेशाद्वहिः क्षिपति 'समोहणइत्ति 'समवहन्ति' समवहतो भवति तथाविधपुद्गलग्रह- उद्देशः अभयदेवी- णार्थ, 'सङ्ग्राम सङ्कामयति' युद्धं करोति, 'अत्थकामए' इत्यादि अर्थे-द्रव्ये कामो-वाञ्छामात्रं यस्यासावर्थकामः,
गर्भस्य दे
वनरकयोया वृत्तिः१ एवमन्यान्यपि विशेषणानि, नवरं राज्यं-नृपत्वं भोगा-गन्धरसस्पर्शाः कामौ-शब्दरूपे कास-गृद्धिः, आसक्तिरित्यर्थः,
रुत्पादः | अर्थे काहा संजाताऽस्येत्यर्थकाद्विन्तः, पिपासेव पिपासा-प्राप्तेऽप्यर्थेऽतृप्तिः, 'तचित्ते'त्ति तत्र-अर्थादी चित्तं-सामान्यो-18 ॥८९।।
|पयोगरूपं यस्यासौ तचित्तः, 'तम्मणे'त्ति तत्रैव-अर्थादी मनो-विशेषोपयोगरूपं यस्य स तन्मनाः, 'तल्लेसेत्ति लेश्या- तरेस | आत्मपरिणामविशेषा, 'तदज्झवसिए'त्ति इहाध्यवसायोऽध्यवसितं, तत्र तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्-अर्थादा-1 वेवाध्यवसितं-परिभोगक्रियासंपादनविषयमस्येति तदध्यवसितः, 'तत्तिवझवसाणेत्ति तस्मिन्नेव-अर्थादौ तीव्रम्-13 आरम्भकालादारभ्य प्रकर्षयायि अध्यवसान-प्रयाविशेषलक्षणं यस्य स तथा, 'तदहोवउत्तेत्ति तदर्थम्-अर्थादिनिमिसमुपयुक्तः-अवहितस्तदर्थोपयुक्तः, 'तप्पियकरणे'त्ति तस्मिन्नेव-अर्थादावर्पितानि-आहितानि करणानि-इन्द्रियाणि कृतकारितानुमतिरूपाणि वा येन स तथा, 'तम्भावणाभाविए'त्ति असकृदनादौ संसारे तद्भावनया-अर्थादिसंस्कारेण |भावितो यः स तथा, 'एयंसि णं अंतरंसित्ति 'एतस्मिन्' सङ्ग्रामकरणावसरे कालं-भरणमिति । 'तहारुवस्स'त्ति
R ॥८९॥ तथाविधस्य, उचितस्येत्यर्थः, 'श्रमणस्य' साधो, वाशब्दो देवलोकोत्पादहेतुत्वं प्रति श्रमणमाहनवचनयोस्तुल्यत्वप्रकाशनार्थः, 'माहणस्स'त्ति मा हन इत्येवमादिशति स्वयं स्थूलप्राणातिपातादिनिवृत्तवाद्यः स माहनः, अथवा ब्राह्म
SM++
EKADAKACK
SHREmirates
K
amurary.au
~192~