SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ५९ ] दीप अनुक्रम [८] [भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:) शतक [१], वर्ग [–], अंतर् शतक [ - ], उद्देशक [७], मूलं [ ५९ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] ऋजुगतिक एवोच्यते तदा नारकादिपदेषु सर्वदेवाविग्रहगतिकानां यद्वहुत्वं वक्ष्यति तन्न स्याद्, एकादीनामपि तेषूत्पादश्रवणात्, टीकाकारेण तु केनाप्यभिप्रायेणाविग्रहगतिसमापन्न ऋजुगतिक एव व्याख्यात इति । 'जीवा णं भंते !' इत्यादि प्रश्नः, तत्र जीवानामानन्त्यात् प्रतिसमयं विग्रहगतिमतां तन्निषेधवतां च बहूनां भावादाह-'विग्गहगह' इत्यादि । नारकाणां वल्पत्वेन विग्रहगतिमतां कदाचिदसम्भवात् सम्भवेऽपि चैकादीनामपि तेषां भावाद् विग्रहगतिप्रतिषेधव तां च सदैव बहूनां भावात् आह- 'सव्वेषि ताव हो अविग्गहे त्यादि विकल्पत्रयम्, असुरादिषु एतदेवातिदेशत आह- 'एव' मित्यादि जीवानां निर्विशेषाणामेकेन्द्रियाणां चोक्तयुक्तया विग्रहगतिसमापन्नत्त्वे तत्प्रतिषेधे च बहुत्वमेवेति न भङ्गत्रयं तदन्येषु तु त्रयमेवेति, 'तियभंगो' त्ति त्रिकरूपो भङ्गत्रिकभङ्गो, भङ्गत्रयमित्यर्थः ॥ गत्यधिकाराच्चयवनसूत्रम् - "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः देवे णं भंते! महिहिए महज्जुईए महब्बले महायसे महासुक्खे महाणुभावे अविवंतियं चयमाणे किंचिवि कालं हिरिवन्तियं दुर्गुछावत्तियं परिसहबत्तियं आहारं नो आहारेह, अहे णं आहारेइ, आहारिजमाणे आहा|रिए परिणामिज्ज़माणे परिणामिए पहीणे य आउट भवइ जत्थ उववज्जइ तमाउयं पडिसंवेएइ, तंजहा- तिरिखजोणियाउयं वा मणुस्साज्यं वा ?, हंता गोयमा ! देवे णं महिद्दीए जाव मणुस्साजयं वा ॥ (सू० ६० ) ॥ 'महिहिए 'ति महर्द्धिको विमानपरिवाराद्यपेक्षया 'महज्जइए त्ति महाद्युतिकः शरीराभरणाद्यपेक्षया 'महम्बले' त्ति महाबलः शारीरप्राणापेक्षया 'महायसे 'ति 'महायशाः' बृहत्प्रख्यातिः 'महेसक्खे'त्ति महेशो-महेश्वर इत्याख्या-अभि धानं यस्यासौ महेशाख्यः 'महासोक्खे'त्ति क्वचित् 'महाणुभावे 'ति 'महानुभावः' विशिष्टवैकियादिकरणाचिन्त्यसामर्थ्यः For Parts Only ~ 185~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy