SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [६०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६०] 'अविउक्कंतियं चयमाणे'त्ति च्यवमानता किलोत्पत्तिसमयेऽप्युच्यत इत्यत आह-व्युत्क्रान्तिः-उत्पत्तिस्तन्निषेधादव्युत्का- व्याख्या-1 १ शतके प्रज्ञप्तिःन्तिकम् , अथवा व्यवक्रान्तिः-मरणं तनिषेधादव्यवक्रान्तिकं तद्यथा भवत्येवं च्यवमानो जीवमानो, जीवन्नेव मरण- उद्देशः७ अभयदेवीकाल इत्यर्थः, 'अविउकतियं चयं चयमाणे त्ति क्वचिदृश्यते, तत्र च'चर्य' शरीरं 'चयमाणे'त्ति त्यजन् 'किञ्चिवि कालं' तिदेवस्य हीया वृत्तिः कियन्तमपि कालं यावन्नाहारयेदिति योगः, कुतः ? इत्याह-'हीप्रत्ययं लज्जानिमित्तं, स हि च्यवनसमयेऽनुपक्रान्त एव पश्यत्युत्पत्तिस्थानमात्मनः, दृष्ट्वा च तद्देवभवविसदृशं पुरुषपरिभुज्यमानस्त्रीगर्भाशयरूपं जिहेति, हिया च नाहारयति, ॥८६॥ तथा 'जुगुप्साप्रत्यय' कुत्सानिमित्तं, शुक्रादेरुत्पत्तिकारणस्य कुत्साहेतुत्वात् , 'परीसहवत्तियति इह प्रक्रमात् परीषह-|| शब्देनारतिपरीषहो ग्राह्यः, ततश्चारतिपरीपहनिमित्तं, दृश्यते चारतिप्रत्ययालोकेऽप्याहारग्रहणवैमुख्यमिति, "आहारंटू मनसा तथाविधपुद्गलोपादानरूपम् , 'अहे शंति अथ लज्जादिक्षणानन्तरमाहारयति बुभुक्षावेदनीयस्य चिरं सोदुमशक्यत्वादिति, "आहारिजमाणे आहारिए'इत्यादौ भावार्थः प्रथमसूत्रवत् , अनेन च क्रियाकालनिष्ठाकालयोरभेदाभिधानेन तदीयाऽऽहारकालस्यास्पतोक्का, तदनन्तरं च 'पहीणे य आउए भवइत्ति 'चः' समुच्चये प्रक्षीणं प्रहीणं वाऽऽयुर्भवति, ततश्च यत्रोत्पद्यते मनुजत्वादौ 'तमाउयंति तस्य-मनुजत्वादेरायुस्तदायुः 'प्रतिसंवेदयति' अनुभवतीति , 'तिरिकखजोणियाउयं वा इत्यादी देवनारकायुषोः प्रतिषेधो, देवस्य तत्रानुत्पादादिति ।। उत्पत्त्यधिकारादिदमाह| जीवेणं भंते गम्भ वकमाणे किं सईदिए वक्कमइ अणिदिए वकमइ ?, गोयमा ! सिय सइंदिए वक्कमइ ४ सिय अणिदिए वक्कमइ, से केणद्वेणं ?, गोयमा ! दविदियाई पडुच अणिदिए वकमइ भाचिदियाई पडुच । Cốc Cốc दीप अनुक्रम [८२] क REsamana launcierary au ~186~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy