________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [५८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [५८]
**2345
यावृत्तिः
दीप अनुक्रम [८०]
व्याख्या- तैनाऽनुत्पन्नस्य स्यादित्युत्पन्नतदाहारदण्डको, उत्पन्नप्रतिपक्षत्वाचोद्वत्ततदाहारदण्डकाविति । पुस्तकान्तरे तूत्पादतदा-||७१ शतके प्रज्ञप्तिः हारदण्डकानन्तरमुत्पादे सत्युत्पन्नः स्यादित्युत्पन्नतदाहारदण्डको, ततस्तूत्पादप्रतिपक्षत्वादुद्वर्तनाया- उद्वर्तनातदाहारद- उद्देशः ७ अभयदेवी- ण्डको, उद्धर्तनायां चोद्वृत्तः स्यादित्युदृत्ततदाहारदण्डको, कण्ठ्याश्चैत इति । एवं तावदष्टाभिर्दण्डकैर्देशसर्याभ्यामुत्पा- विग्रहेतरा
दादि चिन्तितम् , अथाष्टाभिरेवाड़सर्वाभ्यामुत्पादायेव चिन्तयन्नाह–'नेरइएण'मित्यादि 'जहा पढमिल्लेणं ति यथा । तिःसू ५९ ॥८५॥
|देशेन, ननु देशस्य चार्धस्य च को विशेषः ?, उच्यते, देशस्त्रिभागादिरनेकधा, अर्द्धं त्वेकधैवेति ॥ उत्पत्तिरुद्धर्तना च प्रायो गतिपूर्विका भवतीति गतिसूत्राणि
जीवे णं भंते ! किं विग्गहगतिसमावन्नए अविग्गहगतिसमावन्नए ?, गोयमा! सिय विग्गहगइसमावन्नए: | सिय अविग्गहगतिसमावन्नगे, एवं जाव वेमाणिए । जीवाणं भंते ! किं विग्गहगइसमावन्नया अविग्गहगह
समावन्नगा, गोपमा ! विग्गहगइसमावन्नगावि अविग्गहगइसमावनगावि । नेरइया णं भंते ! कि विग्ग-12 शाहगतिसमावन्नया अविग्गहगतिसमावन्नगा. गोयमा ! सब्वेविताच होजा अविग्गहगतिसमावन्नगा। | अहवा अविग्रहगतिसमावन्नगा य विग्गहगतिसमावन्ने य२ अहवा अबिग्गहगतिसमावनगा य विग्गहगहसमावनगा य ३॥ एवं जीवेगिदियवजो तियभंगो ॥ (सू०५९)
'विग्गहगइसमावन्नए'त्ति विग्रहो-वक्रं तत्प्रधाना गतिविग्रहगतिः, तत्र यदा वक्रेण गच्छति तदा विग्रहगतिसमापन्न उच्यते, अविप्रहगतिसमापन्नस्तु ऋजुगतिकः स्थितो वा, विग्रहगतिनिषेधमात्राश्रयणात्, यदि चाविग्रहगतिसमापन्न
॥८५
SARERatinika
~184~