SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [५८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [५८] ॥ किं देसेणं देसं उबवट्टइ ? जहा उववजमाणे तहेच उववट्टमाणेऽवि दंडगो भाणियब्यो ३ । नेरइए णं भंते ! नेर-1 & इएहिंतो उचवहमाणे किं देसेणं देसं आहारद तहेव जाच सब्वेण वा देसं आहारेइ ?, सव्वेण वा सव्वं आ०| १, एवं जाब बेमाणिए ४ । नेरह भंते ! नेर० उववन्ने किं देसेणं देसं उववन्ने, एसोऽवि तहेव जाव सव्वेणं सर्व उववन्ने ?, जहा उववजमाणे उबवट्टमाणे य चत्तारि दंडगा तहा उववन्नेणं उब्बडेणवि चत्तारि दंडगा भाणियब्वा, सब्वेणं सव्वं उववन्ने सब्वेण वा देसं आहारेइ सब्वेण वा सव्वं आहारेइ, एएणं अभिलावेणं उववक्षेचि उब्वट्टणेवि नेयव्वं ८॥ नेरहए णं भंते ! नेरइएम उवचजमाणे किं अद्वेणं अद्ध उववजह ११ अ-IG द्वेणं सव्वं उपवजा १२ सम्वेणं अद्धं उववजह?३ सम्वेणं सव्वं उवषजह०१४,जहा पढमिल्लेणं अट्ट | दंडगा तहा अद्धेणवि अह दंडगा भाणियब्वा, नवरं जहिं देसेणं देसं उववजइ तहिं अद्वेणं अद्धं उववजाइ इति भाणियवं, एवं णाणसं, एते सम्वेवि सोलसदंडगा भाणियब्वा ॥ (सू०५८) . तत्र 'देशेन देश मिति आत्मदेशेनाभ्यवहार्यद्रव्य देशमित्येवं गमनीयम् । उत्तरम्-'सब्वेण वा देसमाहारेइत्ति, । उत्पत्त्यनन्तरसमयेषु सर्वात्मप्रदेशेराहारपुद्गलान् कांश्चिदादत्ते कांश्चिद्विमश्चति, तप्ततापिकागततैलग्राहकविमोचकापूपविद्, अत उच्यते-देशमाहारयतीति, 'सव्वेण वा सवं'ति सर्वात्मप्रदेशरुत्पत्तिसमये आहारपुद्गलानादत्ते एव प्रथमतः तैलभृततततापिकाप्रथमसमयपतितापूपवदित्युच्यते-सर्वमाहारयतीति । उत्पादस्त दाहारेण सह प्राग्दण्डकाभ्यामुक्तः, अथोत्पादप्रतिपक्षत्वाद्धर्तमानकालनिर्देशसाधयांच्चोद्वर्तनादण्डकस्तदाहारदण्डकेन सह ४ । तदनन्तरं च नोद्ध दीप NEERXNX-2C24 9RIES- ROCCORRC-RS अनुक्रम [८०] या Hd [Maylamurary.au ~183
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy